Monday, November 16, 2015

2nd Chapter 72nd Sloka

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२.७२॥

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāamṛcchati ||2.72||

एषा 1/1 ब्राह्मी 1/1 स्थितिः 1/1 पार्थ 8/1 0 एनाम् 2/1 प्राप्य 0 विमुह्यति III/1
स्थित्वा 0 अस्याम् 7/1 अन्तकाले 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 ॥२.७२॥

·         एषा [eṣā] = this = एतद् (pron. f.) + 1/1
·         ब्राह्मी [brāhmī] = that which is in Brahman = ब्राह्मी (f.) + 1/1
·         स्थितिः [sthitiḥ] = being steady = स्थिति (f.) + 1/1
o   स्था गतिनिवृत्तौ (1P) to stay + क्तिन्
·         पार्थ [pārtha] = Oh! Son of Pṛthā = पार्थ (m.) सम्बोधने + 1/1
·         [na] = not = अव्ययम्
·         एनाम् [enām] = this = एतद् (pron. f.) + कर्मणि to प्राप्य 2/1
·         प्राप्य [prāpya] = having gained = अव्ययम्
o   प्र + आप् + ल्यप्
·         विमुह्यति [vimuhyati] = is deluded = वि + मुह् (to be deluded) + लट्/कर्तरि/III/1
·         स्थित्वा [sthitvā] = remaining = अव्ययम्
o   प्र + आप् + ल्यप्
·         अस्याम् [asyām] = there in = इदम् (pron. f.) + अधिकरणे to स्थित्वा 7/1
·         अन्तकाले [antakāle] = at the end of one’s life= अन्तकाल (m.) + अधिकरणे to ऋच्छति 7/1
·         अपि [api] = even = अव्ययम्
·         ब्रह्मनिर्वाणम् [brahmanirvāam] = liberation = ब्रह्मनिर्वान (n.) + 2/1
·         ऋच्छति [ṛcchati] = gains = (1P) to gain + लट्/कर्तरि/III/1

This is what is meant by being steady in Brahman, oh! Pārtha. Having gained this, one is not deluded. Remaining therein, even at the end of one’s life, one gains liberation.

Sentence 1:
एषा 1/1 ब्राह्मी 1/1 स्थितिः 1/1 पार्थ 8/1
This is (एषा 1/1) what is meant by being steady (स्थितिः 1/1) in Brahman (ब्राह्मी 1/1), oh! Pārtha (पार्थ 8/1).

Sentence 2:
एनाम् 2/1 प्राप्य 0 0 विमुह्यति III/1
Having gained (प्राप्य 0) this (एनाम् 2/1), one is not ( 0) deluded (विमुह्यति III/1).

Sentence 3:
अस्याम् 7/1 स्थित्वा 0 अन्तकाले 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 ॥२.७२॥
Remaining (स्थित्वा 0) therein (अस्याम् 7/1), even (अपि 0) at the end of one’s life (अन्तकाले 7/1), one gains (ऋच्छति III/1) liberation (ब्रह्मनिर्वाणम् 2/1).




सा 1/1 एषा 1/1 ज्ञाननिष्ठा 1/1 स्तूयते 1/1
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।
(2.72) – एषा 1/1 यथोक्ता 1/1 ब्राह्मी 1/1 ब्रह्मणि 7/1 भवा 1/1 इयम् 1/1 स्थितिः 1/1 सर्वम् 2/1 कर्म 2/1 सन्न्यस्य 0 ब्रह्मरूपेण 3/1 एव 0 अवस्थानम् 1/1 इत्येतत् 1/1 हे पार्थ 8/1, 0 एनाम् 2/1 स्थितिम् 2/1 प्राप्य 0 लब्ध्वा 0 विमुह्यति III/1 0 मोहम् 2/1 प्राप्नोति III/1 स्थित्वा 0 अस्याम् 7/1 स्थितौ 7/1 ब्राह्म्याम् 7/1 यथोक्तायाम् 7/1 अन्तकाले 7/1 अपि 0 अन्त्ये 7/1 वयसि 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ब्रह्मनिर्वृतिम् 2/1 मोक्षम् 2/1 ऋच्छति III/1 गच्छति III/1 किमु 0 वक्तव्यम् 0 ब्रह्मचर्यात् 5/1 एव 0 संन्यस्य 0 यावज्जीवं 0 यः 1/1 ब्रह्मणि 7/1 एव 0 अवतिष्ठते III/1 सः 1/1 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 इति 0

तत्सत् इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः ॥


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.