Friday, November 27, 2015

3rd Chapter 10th Sloka

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥३.१०॥

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvaṃ eṣa vo'stviṣṭakāmadhuk ||3.10||

सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1
अनेन 3/1 प्रसविष्यध्वम् II/3 एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥

·         सहयज्ञाः [sahayajñāḥ] = along with yajña = सहयज्ञा (f.) + 2/3
·         प्रजाः [prajāḥ] = human beings = प्रजा (f.) + 2/3
·         सृष्ट्वा [sṛṣṭvā] = having created = अव्ययम्
o   सृज् + त्वा
·         पुरा [purā] = in the beginning = अव्ययम्
·         उवाच [uvāca] = said = वच् (2P) to say + लट्/कर्तरि/III/1
·         प्रजापतिः [prajāpatiḥ] = creator = प्रजापति (m.) + 1/1
o   प्रजानां पतिः (6T) ।
·         अनेन [anena] = by this (yajña) = इदम् (pron. m.) + 3/1
·         प्रसविष्यध्वम् [prasaviṣyadhvam] = may multiple = प्र + सू (4A) to produce + आशीर्लिङ्/कर्तरि/II/3 (आर्षप्रयोगः)
·         एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·         वः [vaḥ] = your = युष्मद् (pron. m.) + 6/3
·         अस्तु [astu] = may it be = अस् (2P) to be + लोट्/कर्तरि/III/1
·         इष्टकामधुक् [iṣṭakāmadhuk] = wish-fulfilling cow = इष्टकामधुह् (m.) + 1/1
o   इष्टाः कामाः इष्टकामाः (KT)
o   तान् दोग्धि इति इष्टकामधुक् (UT) ।
इष्टकाम + शस् + दुह् (2P) to yield + क्विप्
इष्टकाम + धुह्    8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः ।
इष्टकामधुह्
इष्टकामधुह् + सु    4.1.2
इष्टकामधुघ्          6.1.68, 8.2.32 दादेर्धातोर्घः ।
इष्टकामधुक्         8.2.39, 8.4.56


In the beginning the Creator, having created human beings along with yajña, said: “By this (yajña) shall you multiply. May this (yajña) be a wish-fulfilling cow for you.”


Sentence 1:
सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1
In the beginning (पुरा 0) the Creator (प्रजापतिः 1/1), having created (सृष्ट्वा 0) human beings (प्रजाः 2/3) along with yajña (सहयज्ञाः 2/3), said (उवाच III/1):


Sentence 2:
अनेन 3/1 प्रसविष्यध्वम् II/3
 “By this (yajña) (अनेन 3/1) shall you multiply (प्रसविष्यध्वम् II/3).


Sentence 3:
एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥
May this (yajña) (एषः 1/1) be (अस्तु III/1) a wish-fulfilling cow (इष्टकामधुक् 1/1) for you (वः 6/3).”


इतः 0 0 अधिकृतेन 3/1 कर्म 1/1 कर्तव्यम् 1/1 --
सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1
अनेन 3/1 प्रसविष्यध्वम् II/3 एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥
सहयज्ञाः 1/3 यज्ञसहिताः 1/3 प्रजाः 1/3 त्रयः 1/3 वर्णाः 1/3 ताः 2/3 सृष्ट्वा 0 उत्पाद्य 0 पुरा 0 पूर्वम् 0 सर्ग-आदौ 7/1 उवाच III/1 उक्तवान् 1/1 प्रजापतिः 1/1 प्रजानाम् 6/3 स्रष्टा 1/1 अनेन 3/1 यज्ञेन 3/1 प्रसविष्यध्वं II/3 प्रसवः 1/1 वृद्धिः 1/1 उत्पत्तिः 1/1 तम् 2/1 कुरुध्वम् II/3 एष 1/1 यज्ञः 1/1 वः 6/3 युष्माकम् 6/3 अस्तु III/1 भवतु III/1 इष्टकामधुक् 1/1 इष्टान् 2/3 अभिप्रेतान् 2/3 कामान् 2/3 फलविशेषान् 2/3 दोग्धि III/1 इति 0 इष्टकामधुक् 1/1
दुह् (2P) to milk


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.