Friday, November 20, 2015

3rd Chapter 3rd Sloka

श्रीभगवान् उवाच ।

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३.३॥

 

śrībhagavān uvāca |

loke'smin dvividhā niṣṭhā purā proktā mayā'nagha |

jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3.3||

 

श्रीभगवान् 1/1 उवाच III/1

लोके 7/1 अस्मिन् 7/1 द्विविधा 1/1 निष्ठा 1/1 पुरा 0 प्रोक्ता 1/1 मया 3/1 अनघ S/1

ज्ञानयोगेन 3/1 साङ्ख्यानाम् 6/3 कर्मयोगेन 3/1 योगिनाम् 6/3 ॥३.३॥

 

·       श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1

o   श्रिया सहित भगवान् श्रीभगवान् ।

o   भगः अस्य अस्ति इति भगवान् ।

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

 

·       लोके [loke] = in world = लोक (m.) + अधिकरणे to भवति 7/1

·       अस्मिन् [asmin] = this = इदम् (pron. m.) + adj. to लोके 7/1

·       द्विविधा [dvividhā] = two-fold = द्विविधा (f.) + 1/1

o   द्वौ विधौ (प्रकारौ) यस्यां सा द्विविधा (117B)

·       निष्ठा [niṣṭhā] = committed life-style = निष्ठा (f.) + 1/1

o   नितरां स्थितिः

नि + स्था + अङ् + टाप्

·       पुरा [purā] = ancient, in the beginning = अव्ययम्

·       प्रोक्ता [proktā] = said = प्रोक्ता (f.) + 1/1

o   प्र + वच् + क्त (कर्मणि भूते)

·       मया [mayā] = by me = अस्मद् (pron. m.) + कर्तरि to प्रोक्ता 3/1

·       अनघ [anagha] = Sinless one = अनघ (m.) + सम्बोधने 1/1

o   अविद्यमानः अघः यस्य सः अनघः (NB)

·       ज्ञानयोगेन [jñānayogena] = the pursuit of knowledge = ज्ञानयोग (m.) + इत्थंभूते 3/1

·       साङ्ख्यानाम् [sāṅkhyānām] = for the renunciate = साङ्ख्य (m.) + सम्बन्धे to ज्ञानयोगेन 6/3

·       कर्मयोगेन [karmayogena] = the pursuit of action = कर्मयोग (m.) + इत्थंभूते 3/1

·       योगिनाम् [yoginām] = for the renuncifor those who pursue activity = योगिन् (m.) + सम्बन्धे to कर्मयोगेन 6/3

 

 

Śrī Bhagavān said:

Oh! Sinless one, the two-fold committed life-style in this world, was told by Me in the beginning – the pursuit of knowledge for the renunciates and the pursuit of action for those who pursue activity.

 

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

 

 

Sentence 2:

अनघ S/1 अस्मिन् 7/1 लोके 7/1 द्विविधा 1/1 निष्ठा 1/1 मया 3/1 पुरा 0 प्रोक्ता 1/1

Oh! Sinless one (अनघ S/1), the two-fold (द्विविधा 1/1) committed life-style (निष्ठा 1/1) in this (अस्मिन् 7/1) world (लोके 7/1), was told (प्रोक्ता 1/1) by Me (मया 3/1) in the beginning (पुरा 0)

 

 

Sentence 3:

ज्ञानयोगेन 3/1 साङ्ख्यानाम् 6/3 कर्मयोगेन 3/1 योगिनाम् 6/3 ॥३.३॥

 – the pursuit of knowledge (ज्ञानयोगेन 3/1) for the renunciates (साङ्ख्यानाम् 6/3) and the pursuit of action (कर्मयोगेन 3/1) for those who pursue activity (योगिनाम् 6/3).

 

 

 

प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच --

।।3.3।। --

लोके 7/1 अस्मिन् 7/1 शास्त्रार्थानुष्ठानाधिकृतानाम् 6/3 त्रैवर्णिकानाम् 6/3 द्विविधा 1/1 द्विप्रकारा 1/1 निष्ठा 1/1 स्थितिः 1/1 अनुष्ठेयतात्पर्यम् 1/1 पुरा 0 पूर्वम् 0 सर्गादौ 7/1 प्रजाः 2/3 सृष्ट्वा 0 तासाम् 6/3 अभ्युदय-निःश्रेयस-प्राप्ति-साधनम् 2/1 वेदार्थ-सम्प्रदायम् 2/1 आविष्कुर्वता 3/1 प्रोक्ता 1/1 मया 3/1 सर्वज्ञेन 3/1 ईश्वरेण 3/1 हे 0 अनघ S/1 अपाप S/1 । तत्र 0 का 1/1 सा 1/1 द्विविधा 1/1 निष्ठा 1/1 इति 0 आह III/1 – तत्र 0 ज्ञान-योगेन 3/1 ज्ञानम् 1/1 एव 0 योगः 1/1 तेन 3/1 साङ्ख्यानाम् 6/3 आत्मानात्म-विषय-विवेक-विज्ञानवताम् 6/3 ब्रह्मचर्याश्रमात् 5/1 एव 0 कृत-सन्न्यासानाम् 6/3 वेदान्त-विज्ञान-सुनिश्चितार्थानाम् 6/3 परमहंस-परिव्राजकानाम् 6/3 ब्रह्मणि 7/1 एव 0 अवस्थितानाम् 6/3 निष्ठा 1/1 प्रोक्ता 1/1कर्मयोगेन 3/1 कर्म 1/1 एव 0 योगः 1/1 कर्मयोगः 1/1 तेन 3/1 कर्मयोगेन 3/1 योगिनाम् 6/3 कर्मिणाम् 6/3 निष्ठा 1/1 प्रोक्ता 1/1 इत्यर्थः 1/1

यदि 0 0 एकेन 3/1 पुरुषेण 3/1 एकस्मै 4/1 पुरुषार्थाय 4/1 ज्ञानम् 2/1 कर्म 2/1 0 समुच्चित्य 0 अनुष्ठेयम् 1/1 भगवता 3/1 इष्टम् 1/1 उक्तम् 1/1 वक्ष्यमाणम् 1/1 वा 0 गीतासु 7/3 वेदेषु 7/3 0 उक्तम् 1/1, कथम् 0 इह 0 अर्जुनाय 4/1 उपसन्नाय 4/1 प्रियाय 4/1 विशिष्ट-भिन्न-पुरुष-कर्तृके 2/2 एव 0 ज्ञान-कर्म-निष्ठे 2/2 ब्रूयात् III/1?

यदि 0 पुनः 0 अर्जुनः 1/1 ज्ञानम् 2/1 कर्म 2/1 0 द्वयम् 2/1 श्रुत्वा 0 स्वयम् 0 एव 0 (समुच्चित्य) अनुष्ठास्यति III/1 अन्येषाम् 6/3 तु 0 भिन्न-पुरुषानुष्ठेयताम् 2/1 वक्ष्यामि I/1इति 0 मतम् 1/1 भगवतः 6/1 कल्प्येत III/1, तदा 0 रागद्वेषवान् 1/1 अप्रमाण-भूतः 1/1 भगवान् 1/1 कल्पितः 1/1 स्यात् III/1 । तत् 1/1 0 अयुक्तम् 1/1 । तस्मात् 5/1 कया 3/1 अपि 0 युक्त्या 3/1 0 समुच्चयः 1/1 ज्ञानकर्मणोः 6/2

 यत् 1/1 अर्जुनेन उक्तम् 1/1 कर्मणः 5/1 ज्यायस्त्वम् 1/1 बुद्धेः 6/1, तत् 1/1 0 स्थितम् 1/1, अनिराकरणात् 5/1 । तस्याः 6/1 0 ज्ञाननिष्ठायाः 6/1 सन्न्यासिनाम् 6/3 एव 0 अनुष्ठेयत्वम् 1/1, भिन्नपुरुषानुष्ठेयत्व-वचनात् 5/1 । भगवतः 6/1 एवम् 0 एव 0 अनुमतम् 1/1 इति 0 गम्यते III/1 ॥ ३ ॥


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.