Friday, November 6, 2015

2nd Chapter 64th Sloka

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२.६४॥

rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||2.64||

रागद्वेषवियुक्तैः 3/3 तु 0 विषयान् 2/3 इन्द्रियैः 3/3 चरन् 1/1
आत्मवश्यैः 3/3 विधेयात्मा 1/1 प्रसादम् 2/1 अधिगच्छति III/1 ॥२.६४॥

·         रागद्वेषवियुक्तैः [rāgadveṣaviyuktaiḥ] = free from likes and dislikes = रागद्वेषवियुक्त (n.) adj. to इन्द्रियैः + 3/3
·         तु [tu] = whereas = अव्ययम्
·         विषयान् [viṣayān] = the world of objects = विषय (m.) + 2/3
·         इन्द्रियैः [indriyaiḥ] = sense organ = इन्द्रिय (n.) + 3/3
·         चरन् [caran] = moving = चरत् (m.) adj. to विधेयात्मा + 1/1
o   चर् to move + शतृ (लट्/कर्तरि) = one who is moving
·         आत्मवश्यैः [ātmavaśyaiḥ] = under one’s control = आत्मवश्यै adj. to इन्द्रियैः (n.) + 3/3
o   आत्मनः वश्यानि आत्मवस्यानि (6P) तैः ।
·         विधेयात्मा [vidheyātmā] = one whose mind is controlled = विधेयात्मन् (m.) + 1/1
o   इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः (116B)
o   वि + धा to command, ordain + यत् (कर्मणि + ...able, fit to be …ed)
·         प्रसादम् [prasādam] = tranquillity = प्रसाद (m.) + 2/1
·         अधिगच्छति [adhigacchati] = attains = अधि + गम् (to gain) + लट्/कर्तरि/III/1

Whereas, one whose mind is controlled moving in the world of objects with the sense organs under his or her control, free from likes and dislikes attains tranquillity.

Sentence 1:
रागद्वेषवियुक्तैः 3/3 तु 0 विषयान् 2/3 इन्द्रियैः 3/3 चरन् 1/1
आत्मवश्यैः 3/3 विधेयात्मा 1/1 प्रसादम् 2/1 अधिगच्छति III/1 ॥२.६४॥

Whereas (तु 0), one whose mind is controlled (विधेयात्मा 1/1) moving (चरन् 1/1) in the world of objects (विषयान् 2/3) with the sense organs (इन्द्रियैः 3/3) under his or her control (आत्मवश्यैः 3/3), free from likes and dislikes (रागद्वेषवियुक्तैः 3/3) attains (अधिगच्छति III/1) tranquillity (प्रसादम् 2/1).



सर्व-अनर्थस्य 6/1 मूलम् 1/1 उक्तं 1/1 विषयाभिध्यानम् 1/1 अथ 0 इदानीं 0 मोक्ष-कारणम् 1/1 इदम् 1/1 उच्यते III/1 --
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥2.64

रागद्वेषवियुक्तैः 3/3 रागश्च द्वेषश्च रागद्वेषौ 1/2, तत्पुरःसरा f1/1 हि 0 इन्द्रियाणां 6/3 प्रवृत्तिः f1/1 स्वाभाविकी f1/1, तत्र 0 यः 1/1 मुमुक्षुः 1/1 भवति III/1 सः 1/1 ताभ्यां 3/2 (रागद्वेषाभ्यां 3/2) वियुक्तैः 3/3 श्रोत्रादिभिः 3/3 इन्द्रियैः करणे to चरन् 3/3 विषयान् कर्मणि to चरन् 2/3 अवर्जनीयान् 2/3 चरन् 1/1 उपलभमानः 1/1 आत्मवश्यैः 3/3 [आत्मनः6/1 वश्यानि 1/3 वशीभूतानि 1/3 इन्द्रियाणि 1/3] तैः 3/3 आत्मवश्यैः 3/3 विधेयात्मा 1/1 इच्छातः 0 विधेयः 1/1 (वि धा to command + य ~ able) आत्मा 1/1 = अन्तःकरणं 1/1 यस्य 6/1 सः 1/1 अयं 1/1 प्रसादम् 2/1 अधिगच्छति III/1 प्रसादः 1/1 प्रसन्नता 1/1 स्वास्थ्यम् 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.