Friday, November 6, 2015

2nd Chapter 65th Sloka

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२.६५॥

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2.65||

प्रसादे 7/1 सर्वदुःखानाम् 6/3 हानिः 1/1 अस्य 6/1 उपजायते III/1
प्रसन्नचेतसः 6/1 हि 0 आशु 0 बुद्धिः 1/1 पर्यवतिष्ठते III/1 ॥२.६५॥

·         प्रसादे [prasāde] = when there is tranquillity = प्रसाद (m.) + सति 7/1
·         सर्वदुःखानाम् [sarvaduḥkhānām] = of all pain and sorrow = सर्वदुःख (n.) + 6/3
o   सर्वाणि दुःखानि सर्वदुःखानि (KT) तेषाम् ।
·         हानिः [hāniḥ] = destruction = हानि (f.) 1/1
o   हन् + क्तिन् = हानि by (वा०) ग्लाम्लाज्याहाभ्यो निः । under 3.3.94 स्त्रियां क्तिन् ।
·         अस्य [asya] = for him = इदम् (pron. m.) + 6/1
·         उपजायते [upajāyate] = happen = उप जन् (to happen, to be born) + लट्/कर्तरि/III/1
·         प्रसन्नचेतसः [prasannacetasaḥ] = for the one who is tranquil-minded = प्रसन्नचेतस् (m.) + 6/1
o   प्रसन्नं चेतः यस्य सः प्रसन्नचेताः (116B)
·         हि [hi] = because = अव्ययम्
·         आशु [āśu] = soon = अव्ययम्
·         बुद्धिः [buddhiḥ] = knowledge = बुद्धि (f.) 1/1
·         पर्यवतिष्ठते [paryavatiṣṭhate] = is established = परि अव स्था (to gain) + लट्/कर्तरि/III/1

When the mind is tranquil, destruction of all pain and sorrow happens because the knowledge of one who is tranquil-minded soon becomes well-established.

Sentence 1:
प्रसादे 7/1 सर्वदुःखानाम् 6/3 हानिः 1/1 अस्य 6/1 उपजायते III/1
प्रसन्नचेतसः 6/1 हि 0 आशु 0 बुद्धिः 1/1 पर्यवतिष्ठते III/1 ॥२.६५॥
When the mind is tranquil (प्रसादे 7/1), destruction (हानिः 1/1) of all pain and sorrow (सर्वदुःखानाम् 6/3) of this person (अस्य 6/1) happens (उपजायते III/1) because (हि 0) the knowledge (बुद्धिः 1/1) of one who is tranquil-minded (प्रसन्नचेतसः 6/1) soon (आशु 0) becomes well-established (पर्यवतिष्ठते III/1).



प्रसादे S7/1 सति S7/1 किं 1/1 स्यात् III/1 इत्युच्यते III/1 --

प्रसादे 7/1 सर्वदुःखानाम् 6/3 आध्यात्मिकादीनां 6/3 हानिः 1/1 विनाशः 1/1 अस्य 6/1 यतेः 6/1 उपजायते III/1 किञ्च 0प्रसन्नचेतसः 6/1 स्वस्थान्तःकरणस्य 6/1 हि 0 यस्मात् 0 आशु 0 शीघ्रं 0 बुद्धिः 1/1 पर्यवतिष्ठते III/1 आकाशम् 1/1 0 परि 0 = समन्तात् 0 अवतिष्ठते III/1, आत्मस्वरूपेण 3/1 0 निश्चलीभवति III/1त्यर्थः 1/1 एवं 0 प्रसन्नचेतसः 6/1 अवस्थितबुद्धेः 6/1 कृतकृत्यता 1/1 यतः 0, तस्मात् 5/1 रागद्वेषवियुक्तैः 3/3 इन्द्रियैः 3/3 शास्त्राविरुद्धेषु 7/3 अवर्जनीयेषु 7/3 युक्तः 1/1 समाचरेत् III/1 इति 0 वाक्यार्थः 1/1।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.