Sunday, November 22, 2015

3rd Chapter 5th Sloka

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३.५॥

 

na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt |

kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3.5||

 

0 हि 0 कश्चित् 0 क्षणम् 2/1 अपि 0 जातु 0 तिष्ठति III/1 अकर्मकृत् 1/1

कार्यते III/1 हि 0 अवशः 1/1 कर्म 2/1 सर्वः 1/1 प्रकृतिजैः 3/3 गुणैः 3/3 ॥३.५॥

 

·       [na] = not = अव्ययम्

·       हि [hi] = indeed = अव्ययम्

·       कश्चित् [kaścit] = anybody = अव्ययम्

o   कः + चित् (to make an indefinite pronoun) = कश्चित् “somebody”

o   When used in negative sense, it becomes “nobody”

·       क्षणम् [kṣaṇam] = for a moment = क्षण (m.) + 2/1

o   2nd case to express duration by 2.3.5 कालाध्वनोरत्यन्तसंयोगे । ~ द्वितीया

·       अपि [api] = even = अव्ययम्

·       जातु [jātu] = never = अव्ययम्

·       तिष्ठति [tiṣṭhati] = stays = स्था (1P) to stay + लट्/कर्तरि/III/1

·       अकर्मकृत् [akarmakṛt] = one who does not perform action = अकर्मकृत् (m.) + कर्तरि to तिष्ठति 1/1

o   कर्म करोति इति कर्मकृत्

o   कर्मन् + अम् + कृ + क्विप्

कर्म + कृ + त्                        सुब्लुक्, सर्वापहारी प्रत्ययः, नलोपः, कुगागमः

·       कार्यते [kāryate] = is made to perform = कृ + णिच् to make somebody perform + लट्/कर्मणि/III/1

·       हि [hi] = because = अव्ययम्

·       अवशः [avaśaḥ] = helpless = अवश (m.) + कर्मणि to कार्यते 1/1

·       कर्म [karma] = actions = कर्मन् (n.) + कर्मणि 2/1

·       सर्वः [sarvaḥ] = everyone = सर्व (m.) + adj. to अवशः 1/1

·       प्रकृतिजैः [prakṛtijaiḥ] = born of prakṛti = प्रकृतिज (m.) + adj. to गुणैः 3/3

·       गुणैः [guṇaiḥ] = the (three) guṇas = गुण (m.) + कर्तरि to कार्यते 3/3

 

 

Indeed no one ever exists for even a second without performing action because everyone being helpless is made to perform action by the (three) guṇas born of prakṛti.

 

 

Sentence 1:

कश्चित् 0 अकर्मकृत् 1/1 क्षणम् 2/1 अपि 0 जातु 0 0 हि 0 तिष्ठति III/1

कार्यते III/1 हि 0 अवशः 1/1 कर्म 2/1 सर्वः 1/1 प्रकृतिजैः 3/3 गुणैः 3/3 ॥३.५॥

Indeed (हि 0) no one ( 0 कश्चित् 0) ever (जातु 0) exists (तिष्ठति III/1) for even (अपि 0) a second (क्षणम् 2/1) without performing action (अकर्मकृत् 1/1) because (हि 0) everyone (सर्वः 1/1) being helpless (अवशः 1/1) is made to perform (कार्यते III/1) action (कर्म 2/1) by the (three) guṇas (गुणैः 3/3) born of prakṛti (प्रकृतिजैः 3/3).

 

 

कस्मात् 5/1 पुनः 0 कारणात् 5/1 कर्म-संन्यास-मात्रात् 5/1 एव 0 केवलात् 5/1 ज्ञान-रहितात् 5/1 सिद्धिंम् 2/1 नैष्कर्म्य-लक्षणाम् 2/1 पुरुषः 1/1 0 अधिगच्छति III/1 इति 0 हेतु-आकाङ्क्षायाम् S7/1 आह III/1 --

0 हि 0 कश्चित् 0 क्षणम् 2/1 अपि 0 जातु 0 तिष्ठति III/1 अकर्मकृत् 1/1

कार्यते III/1 हि 0 अवशः 1/1 कर्म 2/1 सर्वः 1/1 प्रकृतिजैः 3/3 गुणैः 3/3 ॥३.५॥

।।3.5।। --

0 हि 0 यस्मात् 5/1 क्षणम् 2/1 अपि 0 कालम् 2/1 जातु 0 कदाचित् 0 कश्चित् 0 तिष्ठति III/1 अकर्मकृत् 1/1 सन् 1/1 कस्मात् 5/1? कार्यते कृ + णिच् + लट्/कर्मणि/III/1 प्रवर्त्यते III/1 हि 0 यस्मात् 5/1 अवशः 1/1 एव 0 अस्वतन्त्रः 1/1 एव 0 कर्म 2/1 सर्वः 1/1 प्राणी 1/1 प्रकृतिजैः 3/3 प्रकृतितः 0 जातैः 3/3 सत्त्वरजस्तमोभिः 3/3 गुणैः 3/3 अज्ञः 1/1 इति 0 वाक्यशेषः 1/1, यतः 0 वक्ष्यति III/1गुणैः 3/3 यः 1/1 0 विचाल्यते III/1’ (14.23) इति 0 । साङ्‍ख्यानाम् 6/3 पृथक्करणात् 5/1 अज्ञानाम् 6/3 एव 0 हि 0 कर्मयोगः 1/1, 0 ज्ञानिनाम् 6/3 । ज्ञानिनाम् 6/3 तु 0 गुणैः अचाल्यमानानाम् 6/3 स्वतः 0 चलनाभावात् 5/1 कर्मयोगः 1/1 0 उपपद्यते III/1 । तथा 0 0 व्याख्यातम् 1/1 वेद II/1 अविनाशिनम् 2/1’ (2.21) इत्यत्र 0 ॥ ५ ॥

 

 

2 comments:

  1. Medhaji Namaskaraha, have been enjoying your Sanskrit books. This grammatical analysis of Gita is excellent. Reading this helps in understanding swamji's teachings very clearly. Thank you so much. Request you to provide the analysis for all the chapters

    ReplyDelete
    Replies
    1. Dear Aruna Ji,

      Thank you for your message.
      Yes, I am planning to do so in much faster speed once I start my online class for Japanese people in March. I am hoping that I will finish all by sometime in 2022.
      Please pray for this to happen without obstacles.

      Thank you,

      Medha

      Delete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.