Tuesday, November 10, 2015

2nd Chapter 67th Sloka

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२.६

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2.67||

इन्द्रियाणाम् 6/3 हि 0 चरताम् 6/3 यत् 1/1 मनः 1/1नुविधीयते III/1
त् 1/1स्य 6/1 हरति III/1 प्रज्ञाम् 2/1 वायुः 1/1 नाम् 2/1 इव 0म्भसि 7/1 ॥२.६७॥

·         इन्द्रियाणाम् [indriyāṇām] = of senses = इन्द्रिय (n.) + 6/3
·         हि [hi] = because = अव्ययम्
·         चरताम् [caratām] = of senses = चरत् (n.) + 6/3
·         यत् [yat] = that which = यद् (pron. n.) 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) 1/1
·         अनुविधीयते [anuvidhīyate] = follows = अनु + वि + धा (to follow) + लट्/कर्मणि/III/1
o   अनु + वि + धा (to follow) takes genetive case for its object
·         तत् [tat] = that (mind) = द् (pron. n.) 1/1
·         अस्य [asya] = of this person = इदम् (pron. m.) + 6/1
·         हरति [harati] = robs away = हृ (to take away) + लट्/कर्तरि/III/1
·         प्रज्ञाम् [prajñām] = knowledge = प्रज्ञा (f.) 2/1
·         वायुः [vāyuḥ] = the wind = वायु (m.) 1/1
·         नावम् [nāvam] = the boat = नौ (f.) 2/1
·         इव  [iva] = just as = अव्ययम्
·         अम्भसि [ambhasi] = on the water = अम्भस् (n.) + 7/1

The mind that follows the moving senses indeed robs the person of his knowledge, just as the wind carries away a small boat on the waters.

Sentence 1:
इन्द्रियाणाम् 6/3 हि 0 चरताम् 6/3 यत् 1/1 मनः 1/1नुविधीयते III/1
त् 1/1स्य 6/1 हरति III/1 प्रज्ञाम् 2/1 वायुः 1/1 नाम् 2/1 इव 0म्भसि 7/1 ॥२.६७॥

The mind (मनः 1/1) that (यत् 1/1) follows (नुविधीयते III/1) the moving (चरताम् 6/3) senses (इन्द्रियाणाम् 6/3) indeed (हि 0) robs (त् 1/1 हरति III/1) the person of his knowledge (स्य 6/1 प्रज्ञाम् 2/1), just as (इव 0) the wind (वायुः 1/1) carries away (हरति III/1) a small boat (नाम् 2/1) on the waters (म्भसि 7/1).

अयुक्तस्य 6/1 कस्मात् 5/1 बुद्धिः 1/1 0स्ति III/1 इत्युच्यते III/1 --
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि 2.67

(2.67) -- इन्द्रियाणां 6/3 हि = यस्मात् 5/1 चरतां 6/3 स्वस्वविषयेषु 7/3 प्रवर्तमानानां 6/3 यत् 1/1 मनः 1/1 अनुविधीयते III/1 अनुप्रवर्तते III/1 तत् 1/1 इन्द्रिय-विषय-विकल्पनेन 3/1 प्रवृत्तं 1/1 मनः 1/1 अस्य 6/1 यतेः 6/1 हरति III/1 प्रज्ञाम् 2/1 आत्मानात्मविवेकजां 2/1 नाशयति III/1 कथम्? वायुः 1/1 नावम् 2/1 0 अम्भसि 7/1 = उदके 7/1 जिगमिषतां 6/3 मार्गात् 5/1द्धृत्य 0 उन्मार्गे 7/1 यथा 0 वायुः 1/1 नावं 2/1 प्रवर्तयति III/1, एवम् 0त्मविषयां 2/1 प्रज्ञां 2/1 हृत्वा 0 नः 1/1 विषयविषयां 2/1 करोति III/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.