Wednesday, April 3, 2019

6th Chapter 21st Sloka

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६.२१॥

sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6.21||

सुखम् 2/1 आत्यन्तिकम् 2/1 यत् 2/1 तत् 2/1 बुद्धिग्राह्यम् 2/1 अतीन्द्रियम् 2/1
वेत्ति III/1 यत्र 0 0 0 एव 0 अयम् 1/1 स्थितः 1/1 चलति III/1 तत्त्वतः 0 ॥६.२१॥

·         सुखम् [sukham] = happiness = सुख (n.) + कर्मणि to वेत्ति 2/1
·         आत्यन्तिकम् [ātyantikam] = absolute = आत्यन्तिक n. + adj. to सुखम् 2/1
·         यत् [yat] = which = यद् n. + adj. to सुखम् 2/1
·         तत् [tat] = that = तद् n. + adj. to सुखम् 2/1
·         बुद्धिग्राह्यम् [buddhigrāhyam] = that which recognized by the intellect = बुद्धिग्राह्य n. + adj. to सुखम् 2/1
बुद्ध्या ग्राह्यम् बुद्धिग्राह्यम् (3T), तत्। 
·         अतीन्द्रियम् [atīndriyam] = that which is beyond sense perception = अतीन्द्रिय n. + adj. to सुखम् 2/1
·         वेत्ति [vetti] = recognizes = विद् + लट्/कर्तरि/III/1
·         यत्र [yatra] = when = अव्ययम्
·         न [na] = not = अव्ययम्
·         च [ca] = and = अव्ययम्
·         एव [eva] = alone = अव्ययम्
·         अयम् [ayam] = this = इदम् m. + adj. to (विद्वान्) 1/1
·         स्थितः [sthitaḥ] = rooted = स्थित + adj. to (विद्वान्)  1/1
·         चलति [calati] = moves away = चल् + लट्/कर्तरि/III/1
·         तत्त्वतः [tattvataḥ] = from the truth = अव्ययम्

… (and when) one recognises this absolute happiness, which is known by the intellect, which is beyond sense perception and when, being rooted (therein) one never moves aways from the truth of oneself…

Sentence 1:
… (and when) one recognises (वेत्ति III/1) this (यत् 2/1 तत् 2/1) absolute (आत्यन्तिकम् 2/1) happiness (सुखम् 2/1), which is known by the intellect (बुद्धिग्राह्यम् 2/1), which is beyond sense perception (अतीन्द्रियम् 2/1) and ( 0) when (यत्र 0), being rooted (स्थितः 1/1) (therein) one (अयम् 1/1) never ( 0 एव 0) moves away (चलति III/1) from the truth of oneself (तत्त्वतः 0)…

किञ्च
सुखम् 1/1 आत्यन्तिकम् 1/1 अत्यन्तम् 1/1 एव 0 भवति III/1 इति 0 आत्यन्तिकम् 1/1, अनन्तम् 1/1 इत्यर्थः 1/1 यत् 1/1 तत् 1/1 बुद्धिग्राह्यम् 2/1 बुद्ध्या 3/1 एव 0 इन्द्रिय-निरपेक्षया 3/1 गृह्यते III/1 इति 0 बुद्धिग्राह्यम् 1/1 अतीन्द्रियम् 1/1 इन्द्रिय-गोचर-अतीतम् 1/1 अविषय-जनितम् 1/1 इत्यर्थः, वेत्ति III/1 तत् 2/1 ईदृशम् 2/1 सुखम् 2/1 अनुभवति III/1 यत्र 0 यस्मिन् 7/1 काले 7/1, 0 0 एव 0 अयम् 1/1 विद्वान् 1/1 आत्म-स्वरूपे 7/1 स्थितः 1/1 तस्मात् 5/1 0 एव 0 चलति III/1 तत्त्वतः 0 तत्त्व-स्वरूपात् 5/1 0 प्रच्यवते III/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.