Tuesday, April 23, 2019

6th Chapter 23rd Sloka

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६.२३॥

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo’nirviṇṇacetasā ||6.23||


तम् 2/1 विद्यात् III/1 दुःखसंयोगवियोगम् 2/1 योगसंज्ञितम् 2/1
सः 1/1 निश्चयेन 3/1 योक्तव्यः 1/1 योगः 1/1 अनिर्विण्णचेतसा 3/1 ॥६.२३॥

·         तम् [tam] = that = तद् m. + adj. to दुःखसंयोगवियोगम् 2/1
·         विद्यात् [vidyāt] = may one know = विद् to know + विधिलिङ्/कर्तरि/III/1
·         दुःखसंयोगवियोगम् [duḥkhasaṃyogaviyogam] = dissociation from the association with sorrow = दुःखसंयोगवियोग (m.) + कर्मणि to विद्यात् 2/1
दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः।
·         योगसंज्ञितम् [yogasaṃjñitam] = that which is called yoga = योगसंज्ञित (m.) + O.C. to दुःखसंयोगवियोगम् 2/1
·         सः [sa] = that =  तद् m. + adj. to योगः 1/1
·         निश्चयेन [niścayena] = with clarity of purpose = क्रियाविशेषण to योक्तव्यः
·         योक्तव्यः [yoktavya] = that which should be pursued = योक्तव्य m. + S.C. to योगः 1/1
·         योगः [yoga] = yoga = योग (m.) + कर्तरि to (भवति) 1/1
·         अनिर्विण्णचेतसा [anirviṇṇacetasā] = with a mind that is not discouraged = अनिर्विण्णचेतस् + करणे to योक्तव्यः 3/1
न निर्विण्णम् अनिर्विण्णम् (NT) । अनिर्विण्णं चेतः अनिर्विण्णचेतः (KT), तेन ।

… may one know that dissociation from association with sorrow, to be what is called as yoga. That yoga should be pursued with clearity of purpose with a mind that is not discouraged.

Sentence 1:
… may one know (विद्यात् III/1) that (तम् 2/1) dissociation from association with sorrow (दुःखसंयोगवियोगम् 2/1), to be what is called as yoga (योगसंज्ञितम् 2/1).
Sentence 2:
That (सः 1/1) yoga (योगः 1/1) should be pursued (योक्तव्यः 1/1) with clearity of purpose (निश्चयेन 3/1) with a mind that is not discouraged (अनिर्विण्णचेतसा 3/1).

यत्रोपरमते (6.20)” इत्यादि-आरभ्य 0 यावद्भिः 3/3 विशेषणैः 3/3 विशिष्टः 1/1 आत्म-अवस्था-विशेषः 1/1 योगः 1/1 उक्तः 1/1
तम् 2/1 विद्यात् III/1 विजानीयात् III/1 दुःखसंयोगवियोगम् 2/1 दुःखैः 3/3 संयोगः 1/1 दुःखसंयोगः 1/1, तेन 3/1 वियोगः 1/1 दुःखसंयोगवियोगः 1/1, तम् 2/1 दुःखसंयोगवियोगम् 2/1 योगः 1/1 इति 0 एव 0 संज्ञितम् 2/1 विपरीत-लक्षणेन 3/1 विद्यात् III/1 विजानीयात् III/1 इत्यर्थः 1/1 योग-फलम् 2/1 उपसंहृत्य 0 पुनः 0 अन्वारम्भेण 3/1 योगस्य 6/1 कर्तव्यता 1/1 उच्यते III/1 निश्चय-अनिर्वेदयोः 6/2 योग-साधनत्व-विधान-अर्थम् 1/1 सः 1/1 यथोक्त-फलः 1/1 योगः 1/1 निश्चयेन 3/1 अध्यवसायेन 3/1 योक्तव्यः 1/1 अनिर्विण्णचेतसा 3/1 0 निर्विण्णम् 0 अनिर्विण्णम् 1/1 किम् 1/1 तत् 1/1? चेतः 1/1 तेन 3/1 निर्वेदरहितेन 3/1 चेतसा 3/1 चित्तेन 3/1 इत्यर्थः 1/1



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.