Tuesday, April 23, 2019

6th Chapter 22nd Sloka


यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६.२२॥

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate ||6.22||


यम् 2/1 लब्ध्वा 0 0 अपरम् 2/1 लाभम् 2/1 मन्यते III/1 0 अधिकम् 2/1 ततः 0
यस्मिन् 7/1 स्थितः 1/1 0 दुःखेन 3/1 गुरुणा 3/1 अपि 0 विचाल्यते III/1 ॥६.२२॥

·         यम् [yam] = which = यद् n. + कर्मणि to लब्ध्वा 2/1
·         लब्ध्वा [labdhvā] = having gained = अव्ययम्
लभ् to gain + क्त्वा
·         च [ca] = and = अव्ययम्
·         अपरम् [aparam] = other = अपर n. + adj. to लाभम् 2/1
·         लाभम् [lābham] = gain = लाभ n. + कर्मणि to मन्यते 2/1
·         मन्यते [manyate] = one thinks = मन् to think + लट्/कर्तरि/III/1
·         न [na] = not = अव्ययम्
·         अधिकम् [adhikam] = better = अधिक n. + adj. to लाभम् 2/1
·         ततः [tata] = than that = अव्ययम्
·         यस्मिन् [yasmin] = in which = यद् n. + अधिकरणे to स्थितः 7/1
·         स्थितः [sthita] = one who is established = स्थित m. + कर्मणि to विचाल्यते 1/1
·         न [na] = not = अव्ययम्
·         दुःखेन [duḥkhena] = by sorrow = दुःख (n.) + करणे to विचाल्यते 3/1
·         गुरुणा [guruṇā] = great = गुरु n. + adj. to दुःखेन 3/1
·         अपि [api] = even = अव्ययम्
·         विचाल्यते [vicālyate] = is affected = वि + चल् to move + णिच् causal + लट्/कर्मणि/III/1

… and, having gained which, one does not think there is any other better gain than that, established in which, one is not affected even by a great sorrow (sorrowful event)…

Sentence 1:
… and ( 0), having gained (लब्ध्वा 0) which (यम् 2/1), one does not ( 0) think (मन्यते III/1) there is any other (अपरम् 2/1) better (अधिकम् 2/1) gain (लाभम् 2/1) than that (ततः 0), established (स्थितः 1/1) in which (यस्मिन् 7/1), one is not ( 0) affected (विचाल्यते III/1) even (अपि 0) by a great (गुरुणा 3/1) sorrow (दुःखेन 3/1) (sorrowful event)…

किञ्च 0
यम् 2/1 लब्ध्वा 0 यम् 2/1 आत्म-लाभम् 2/1 लब्ध्वा 0 प्राप्य 0 0 अपरम् 2/1 अन्यत् 2/1 लाभम् 2/1 लाभ-अन्तरम् 2/1 ततः 0 अधिकम् 1/1 अस्ति III/1 इति 0 0 मन्यते III/1 0 चिन्तयति III/1 किञ्च 0, यस्मिन् 7/1 आत्मतत्त्वे 7/1 स्थितः 1/1 दुःखेन 3/1 शस्त्र-निपात-आदि-लक्षणेन 3/1 गुरुणा 3/1 महता 3/1 अपि 0 0 विचाल्यते III/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.