Thursday, August 22, 2024

9th Chapter 31st Sloka

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९.३१ ॥

 

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |

kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 9.31 ||

 

क्षिप्रम् 0 भवति III/1 धर्मात्मा 1/1 शश्वत् 0 शान्तिम् 2/1 निगच्छति III/1

कौन्तेय S/1 प्रतिजानीहि II/1 0 मे 6/1 भक्तः 1/1 प्रणश्यति III/1 ॥ ९.३१ ॥

 

·       क्षिप्रम् [kṣipram] = quickly = अव्ययम्

·       भवति [bhavati] = he becomes = भू (1P) to be + लट्/कर्तरि/III/1

·       धर्मात्मा [dharmātmā] = one whose mind is in conformity with dharma = धर्मात्मन् (m.) + कर्तरि to निगच्छति 1/1

·       शश्वत् [śaśvat] = eternally = अव्ययम्

·       शान्तिम् [śāntim] = peace = शान्ति (f.) + कर्मणि to निगच्छति 2/1

·       निगच्छति [nigacchati] = gains = नि + गम् to attain + लट्/कर्तरि/III/1

·       कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1

·       प्रतिजानीहि [pratijānīhi] = may you know for certain = प्रति + ज्ञा (9P) to promise + लोट्/कर्तरि/II/1

·       न [na] = never = अव्ययम्

·       मे [me] = my = अस्मद् m. + सम्बन्धे to भक्तः 6/1

·       भक्तः [bhaktaḥ] = devotee = भक्त (m.) + कर्तरि to प्रणश्यति 1/1

·       प्रणश्यति [praṇaśyati] = gets destroyed = प्र + नश् (4P) to perish + लट्/कर्तरि/III/1

o   णशँ अदर्शने

नश्                           6.1.65 णो नः । ~ धात्वादेः

प्र + नश्यति
प्र + णश्यति 8.4.14 उपसर्गादसमासेऽपि णोपदेशस्य ।

 

 

Quickly he becomes one whose mind is in conformity with dharma and gains eternal peace. May you know for certain, Kaunteya! my devotee never gets destroyed.

 

Sentence 1:

क्षिप्रम् 0 धर्मात्मा 1/1 भवति III/1 शश्वत् 0 शान्तिम् 2/1 निगच्छति III/1

Quickly (क्षिप्रम् 0) he becomes (भवति III/1) one whose mind is in conformity with dharma (धर्मात्मा 1/1) and gains (निगच्छति III/1) eternal (शश्वत् 0) peace (शान्तिम् 2/1).

 

Sentence 2:

कौन्तेय S/1 मे 6/1 भक्तः 1/1 0 प्रणश्यति III/1 (इति) प्रतिजानीहि II/1 ॥ ९.३१ ॥

May you know for certain (प्रतिजानीहि II/1), Kaunteya (कौन्तेय S/1)! my (मे 6/1) devotee (भक्तः 1/1) never ( 0) gets destroyed (प्रणश्यति III/1).

 

 

उत्सृज्य च बाह्यां दुराचारतां अन्तः सम्यग्व्यवसायसामर्थ्यात्

क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत् नित्यं शान्तिं च उपशमं निगच्छति प्राप्नोति । शृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति ॥ ३१ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.