Thursday, August 22, 2024

9th Chapter 33rd Sloka

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९.३३ ॥

 

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |

anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 9.33 ||

 

किम् 0 पुनः 0 ब्राह्मणाः 1/3 पुण्याः 1/3 भक्ताः 1/3 राजर्षयः 1/3 तथा 0

अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 इमम् 2/1 प्राप्य 0 भजस्व II/1 माम् 2/1 ॥ ९.३३ ॥

 

·       किम् [kim] = what = अव्ययम्

·       पुनः [punaḥ] = again = अव्ययम्

·       ब्राह्मणाः [brāhmaṇāḥ] = brāhmanas = ब्राह्मण m. + कर्तरि to [सन्ति] 1/3

·       पुण्याः [puṇyāḥ] = those who have fortunate births = पुण्य m. + S.C. to ब्राह्मणाः 1/3

o   पुण्यम् एषाम् अस्ति इति पुण्याः ।

पुण्य + सुँ + अच्                       5.2.127 अर्शआदिभ्योऽच ।

·       भक्ताः [bhaktāḥ] = those who are devoted = भक्त (m.) + S.C. to ब्राह्मणाः 1/3

·       राजर्षयः [rājarṣayaḥ] = the sage-kings = राजर्षि (m.) + कर्तरि to [सन्ति] 1/3

o   राजानः च ऋषयः च राजर्षयः (KT) ।

·       तथा [tathā] = so too = अव्ययम्

·       अनित्यम् [anityam] = non-eternal = अनित्य m. + adj. to लोकम् 2/1

·       असुखम् [asukham] = that which has little happiness = असुख m. + adj. to लोकम् 2/1

o   न सुखं विद्यते अस्मिन् इति असुखः (NB) लोकः । (अल्पार्थे नञ्)

·       लोकम् [lokam] = the world = लोक (m.) + कर्मणि to प्राप्य 2/1

·       इमम् [imam] = this = इदम् m. + adj. to लोकम् 2/1

·       प्राप्य [prāpya] = having gained = अव्ययम्

·       भजस्व [bhajasva] = seek = भज् (1A) + लोट्/कर्तरि/II/1

·       माम् [mām] = me = अस्मद् m. + कर्मणि to भजस्व 2/1

 

 

Then what to talk of brāhmanas who have fortunate births and are devoted, so too, the sage-kings (kṣatriyas)? Having gained this world, which is non-eternal and of little happiness, may you seek me.

 

Sentence 1:

किम् 0 पुनः 0 पुण्याः 1/3 भक्ताः 1/3 ब्राह्मणाः 1/3 तथा 0 राजर्षयः 1/3

Then (पुनः 0) what to talk of (किम् 0) brāhmanas (ब्राह्मणाः 1/3) who have fortunate births (पुण्याः 1/3) and are devoted (भक्ताः 1/3), so too (तथा 0), the sage-kings (राजर्षयः 1/3) (kṣatriyas)?

 

Sentence 2:

इमम् 2/1 अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 प्राप्य 0 माम् 2/1 भजस्व II/1 ॥ ९.३३ ॥

Having gained (प्राप्य 0) this (इमम् 2/1) world (लोकम् 2/1), which is non-eternal (अनित्यम् 2/1) and of little happiness (असुखम् 2/1), may you seek (भजस्व II/1) me (माम् 2/1).

 

 

किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा । राजानश्च ते ऋषयश्च राजर्षयः । यतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.