Tuesday, August 20, 2024

9th Chapter 15th Sloka

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९.१५ ॥

 

jñānayajñena cāpyanye yajanto māmupāsate |

ekatvena pṛthaktvena bahudhā viśvatomukham || 9.15 ||

 

ज्ञानयज्ञेन 3/1 0 अपि 0 अन्ये 1/3 यजन्तः 1/3 माम् 2/1 उपासते III/3

एकत्वेन 3/1 पृथक्त्वेन 3/1 बहुधा 0 विश्वतोमुखम् 2/1 ॥ ९.१५ ॥

 

·       ज्ञानयज्ञेन [jñānayajñena] = by the ritual of knowledge = ज्ञानयज्ञ (m.) + करणे to यजन्तः 3/1

·       [ca] = and = अव्ययम्  

·       अपि [api] = too = अव्ययम्

·       अन्ये [anye] = others = अन्य m. + कर्तरि to उपासते 1/3

·       यजन्तः [yajantaḥ] = woshipping = यजत् m. + adj. to अन्ये 1/3

·       माम् [mām] = me = अस्मद् m. + कर्मणि to यजन्तः, and उपासते 2/1

·       उपासते [upāsate] = they worship = उप + आस् (2A) to worship + लट्/कर्तरि/III/3

·       एकत्वेन [ekatvena] = as one = एकत्व (n.) + इत्थंभूतलक्षणे 3/1

·       पृथक्त्वेन [pṛthaktvena] = as distinct = पृथक्त्व (n.) + इत्थंभूतलक्षणे 3/1

·       बहुधा [bahudhā] = in many ways = अव्ययम्

·       विश्वतोमुखम् [viśvatomukham] = as the one who is many faceted = विश्वतोमुख (n.) + O.C. to माम् 2/1

 

 

There are others too woshipping me with the ritual of knowledge. In many ways they worship me as the one who is many faceted, as one and as distinct.

 

Sentence 1:

अन्ये 1/3 0 अपि 0 माम् 2/1 ज्ञानयज्ञेन 3/1 यजन्तः 1/3 बहुधा 0 विश्वतोमुखम् 2/1 एकत्वेन 3/1 पृथक्त्वेन 3/1 उपासते III/3 ॥ ९.१५ ॥

And ( 0) there are others (अन्ये 1/3) too (अपि 0) woshipping (यजन्तः 1/3) me (माम् 2/1) with the ritual of knowledge (ज्ञानयज्ञेन 3/1). In many ways (बहुधा 0) they worship (उपासते III/3) me as the one who is many faceted (विश्वतोमुखम् 2/1), as one (एकत्वेन 3/1) and as distinct (पृथक्त्वेन 3/1).

 

 

ते केन केन प्रकारेण उपासते इत्युच्यते

ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम् एकत्वेन एकमेव परं ब्रह्मइति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेन आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितःइति उपासते । केचित् बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपःइति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.