Tuesday, August 20, 2024

9th Chapter 20th Sloka

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।

ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९.२० ॥

 

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante |

te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān || 9.20 ||

 

त्रैविद्याः 1/3 माम् 2/1 सोमपाः 1/3 पूतपापाः 1/3 यज्ञैः 3/3 इष्ट्वा 0 स्वर्गतिम् 2/1 प्रार्थयन्ते III/3

ते 1/3 पुण्यम् 2/1 आसाद्य 0 सुरेन्द्रलोकम् 2/1 अश्नन्ति III/3 दिव्यान् 2/3 दिवि 7/1 देवभोगान् 2/3 ॥ ९.२० ॥

 

·       त्रैविद्याः [traividyāḥ] = the knowers of the three Vedas = त्रैविद्य m. + 1/3

o   ऋग्वेद-यजुर्वेद-सामवेद-रूपाः तिस्रः विद्याः यस्य इति त्रिविद्यः । (116B)

o   स्वार्थे अण् ।

·       माम् [mām] = me = अस्मद् m. + कर्मणि to इष्ट्वा 2/1

·       सोमपाः [somapāḥ] = those who perform the ritual in which soma is offered = सोमप m. + कर्तरि to प्रार्थयन्ते 1/3

·       पूतपापाः [pūtapāpāḥ] = those who are purified of their pāpas = पूतपाप m. + adj. to सोमपाः 1/3

·       यज्ञैः [yajñaiḥ] = by rituals = यज्ञ (m.) + करणे to इष्ट्वा 3/3

·       इष्ट्वा [iṣṭvā] = having propitiated = अव्ययम्

o   यज् देवपूजासङ्गतिकरणदानेषु (1U) + क्त्वा

·       स्वर्गतिम् [svargatim] = the way to heaven = स्वर्गति (f.) + कर्मणि to प्रार्थयन्ते 2/1

o   स्वर् एव गतिः स्वर्गतिः (KT), ताम् ।

·       प्रार्थयन्ते [prārthayante] = pray for = प्र + अर्थ् उपयाञ्चायाम् (10A) to request + लट्/कर्तरि/III/3

·       ते [te] = they = तद् m. + कर्तरि to अश्नन्ति 1/3

·       पुण्यम् [puṇyam] = a result of their puṇya = पुण्य (n.) + adj. to सुरेन्द्रलोकम् 2/1

·       आसाद्य [āsādya] = having gained = अव्ययम्

o   आङ् + सद् + णिच् + ल्यप्  

·       सुरेन्द्रलोकम् [surendralokam] = the world of Indra = सुरेन्द्रलोक (m.) + कर्मणि to आसाद्य 2/1

·       अश्नन्ति [aśnanti] = enjoy = अश् भोजने (9P) to eat + लट्/कर्तरि/III/3

·       दिव्यान् [divyān] = heavnenly = दिव्य m. + adj. to देवभोगान् 2/3

·       दिवि [divi] = in heaven = दिव् (f.) + अधिकरणे to अश्नन्ति 7/1

·       देवभोगान् [devabhogān] = pleasures of the celestials = देवभोग (m.) + कर्मणि to अश्नन्ति 2/3

o   देवानां भोगाः देवभोगाः (6T), तान् ।

 

 

The knowers of the three Vedas, who perform the ritual in which soma is offered and thereby being purified of their pāpas, having propitiated me with rituals, they pray to go to heaven. Ganing the world of Indra, which is a result of their puṇya, they enjoy the heavnenly pleasures of the celestials in heaven.

 

Sentence 1:

त्रैविद्याः 1/3 सोमपाः 1/3 पूतपापाः 1/3 माम् 2/1 यज्ञैः 3/3 इष्ट्वा 0 स्वर्गतिम् 2/1 प्रार्थयन्ते III/3

The knowers of the three Vedas (त्रैविद्याः 1/3), who perform the ritual in which soma is offered (सोमपाः 1/3) and thereby being purified of their pāpas (पूतपापाः 1/3), having propitiated (इष्ट्वा 0) me (माम् 2/1) with rituals (यज्ञैः 3/3), they pray (प्रार्थयन्ते III/3) to go to heaven (स्वर्गतिम् 2/1).

 

Sentence 2:

ते 1/3 पुण्यम् 2/1 सुरेन्द्रलोकम् 2/1 आसाद्य 0 दिवि 7/1 दिव्यान् 2/3 देवभोगान् 2/3 अश्नन्ति III/3 ॥ ९.२० ॥

Ganing (आसाद्य 0) the world of Indra (सुरेन्द्रलोकम् 2/1), which is a result of their puṇya (पुण्यम् 2/1), they (ते 1/3) enjoy (अश्नन्ति III/3) the heavnenly (दिव्यान् 2/3) pleasures of the celestials (देवभोगान् 2/3) in heaven (दिवि 7/1).

 

 

ये पुनः अज्ञाः कामकामाः

त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिः ताम् , प्रार्थयन्तेतेपुण्यं पुण्यफलम् आसाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगान् ॥ २० ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.