Saturday, August 17, 2024

9th Chapter 12th Sloka

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९.१२ ॥

 

moghāśā moghakarmāṇo moghajñānā vicetasaḥ |

rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || 9.12 ||

 

मोघाशाः 1/3 मोघकर्माणः 1/3 मोघज्ञानाः 1/3 विचेतसः 1/3

राक्षसीम् 2/1 आसुरीम् 2/1 0 एव 0 प्रकृतिम् 2/1 मोहिनीम् 2/1 श्रिताः 1/3 ॥ ९.१२ ॥

 

·       मोघाशाः [moghāśāḥ] = those of vain hopes = मोघाश m. + adj. to विचेतसः 1/3

o   मोघाः आशाः येषां ते ।

o   मुह्यते अस्मिन् इति मोघः ।
मुह् वैचित्ये (
4P) to become confused + घञ् ।

·       मोघकर्माणः [moghakarmāṇaḥ] = those of fruitless actions = मोघकर्मन् m. + adj. to विचेतसः 1/3

o   मोघानि कर्माणि येषां ते ।

·       मोघज्ञानाः [moghajñānāḥ] = those of useless knowledge = मोघज्ञान m. + adj. to विचेतसः 1/3

o   मोघं ज्ञानं येषां ते ।

·       विचेतसः [vicetasaḥ] = those whoo are devoid of discrimination = विचेतस् m + कर्तरि to [भवन्ति] 1/3

o   विगतं चेतः येषां ते ।

·       राक्षसीम् [rākṣasīm] = that which is of rākṣasa = राक्षसी (f.) + adj. to प्रकृतिम् 2/1

·       आसुरीम् [āsurīm] = that which is of asura = आसुरी (f.) + adj. to प्रकृतिम् 2/1

·        [ca] = and = अव्ययम्

·       एव  [eva] = indeed = अव्ययम्

·       प्रकृतिम् [prakṛtim] = disposition = प्रकृति (f.) + कर्मणि to श्रिताः 2/1

·       मोहिनीम् [mohinīm] = deluding = मोहिनी (f.) + adj. to प्रकृतिम् 2/1

·       श्रिताः [śritāḥ] = those who are resort to = श्रित m. + S.C. to विचेतसः 1/3

 

 

Devoid of discrimination, those of vain hopes, of fruitless actions and useless knowledge, indeed, resort to the deluding disposition of rākṣasa and of asura.

 

Sentence 1:

मोघाशाः 1/3 मोघकर्माणः 1/3 मोघज्ञानाः 1/3 विचेतसः 1/3 राक्षसीम् 2/1 आसुरीम् 2/1 0 एव 0 मोहिनीम् 2/1 प्रकृतिम् 2/1 श्रिताः 1/3

Devoid of discrimination (विचेतसः 1/3), those of vain hopes (मोघाशाः 1/3), of fruitless actions (मोघकर्माणः 1/3) and useless knowledge (मोघज्ञानाः 1/3), indeed (एव 0), resort (श्रिताः 1/3) to the deluding (मोहिनीम् 2/1) disposition (प्रकृतिम् 2/1) of rākṣasa (राक्षसीम् 2/1) and ( 0) of asura (आसुरीम् 2/1).

 

 

कथम् ? —

मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः । किञ्च ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, ‘असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.