Wednesday, August 21, 2024

9th Chapter 23rd Sloka

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९.२३ ॥

 

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ |

te'pi māmeva kaunteya yajantyavidhipūrvakam || 9.23 ||

 

ये 1/3 अपि 0 अन्यदेवताभक्ताः 1/3 यजन्ते III/3 श्रद्धया 3/1 अन्विताः 1/3

ते 1/3 अपि 0 माम् 2/1 एव 0 कौन्तेय S/1 यजन्ति III/3 अविधिपूर्वकम् 0 ॥ ९.२३ ॥

 

·       ये [ye] = those = यद् m. + adj. to [जनाः] 1/3

·       अपि [api] = even = अव्ययम्  

·       अन्यदेवताभक्ताः [anyadevatābhaktāḥ] = those devotees who worship other devatās = अन्यदेवताभक्त m. + adj. to [जनाः] 1/3

·       यजन्ते [yajante] = worship = यज् (1U) to worship + लट्/कर्तरि/III/3

·       श्रद्धया [śraddhayā] = with śraddhā = श्रद्धा (f.) + कर्तरि to अन्विताः 3/1

·       अन्विताः [anvitāḥ] = those who are endowed = + 1/3

·       ते [te] = they = तद् m. + कर्तरि to यजन्ति 1/3

·       अपि [api] = also = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to यजन्ति 2/1

·       एव [eva] = only = अव्ययम्

·       कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1

·       यजन्ति [yajanti] = worship = यज् (1U) to worship + लट्/कर्तरि/III/3

·       अविधिपूर्वकम् [avidhipūrvakam] = backed by ignorance = अव्ययम्

 

 

Kaunteya! Even those devotees who worship other devatās with śraddhā, worship me only, (but) backed by ignorance.

 

Sentence 1:

ये 1/3 अन्यदेवताभक्ताः 1/3 अपि 0 श्रद्धया 3/1 अन्विताः 1/3 यजन्ते III/3

ते 1/3 अपि 0 अविधिपूर्वकम् 0 माम् 2/1 एव 0 यजन्ति III/3 कौन्तेय S/1 ॥ ९.२३ ॥

Kaunteya (कौन्तेय S/1)! Even (अपि 0) those (ये 1/3) devotees of other devatās (अन्यदेवताभक्ताः 1/3) who worship (यजन्ते III/3) with (अन्विताः 1/3) śraddhā (श्रद्धया 3/1), they (ते 1/3) also (अपि 0) worship (यजन्ति III/3) me (माम् 2/1) only (एव 0), (but) backed by ignorance (अविधिपूर्वकम् 0).

 

 

ननु अन्या अपि देवताः त्वमेव चेत् , तद्भक्ताश्च त्वामेव यजन्ते । सत्यमेवम्

येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥ २३ ॥

 

 

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.