Thursday, August 22, 2024

9th Chapter 29th Sloka

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९.२९ ॥

 

samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ |

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 9.29 ||

 

समः 1/1 अहम् 1/1 सर्वभूतेषु 7/3 0 मे 6/1 द्वेष्यः 1/1 अस्ति III/1 0 प्रियः 1/1

ये 1/3 भजन्ति III/3 तु 0 माम् 2/1 भक्त्या 3/1 मयि 7/1 ते 1/3 तेषु 7/3 0 अपि 0 अहम् 1/1 ॥ ९.२९ ॥

 

·       समः [samaḥ] = the same = सम m. + S.C. to अहम् 1/1

·       अहम् [aham] = I am = अस्मद् m. + कर्तरि to [अस्मि] 1/1

·       सर्वभूतेषु [sarvabhūteṣu] = in all beings = सर्वभूत (n.) + अधिकरणे 7/3

·       [na] = no = अव्ययम्

·       मे [me] = for me = अस्मद् m. + सम्बन्धे to द्वेष्यः and प्रियः 6/1

·       द्वेष्यः [dveṣyaḥ] = disliked = द्वेष्य m. + कर्तरि to अस्ति 1/1

·       अस्ति [asti] = there is = अस् भुवि (2P) to be + लट्/कर्तरि/III/1

·       [na] = no = अव्ययम्

·       प्रियः [priyaḥ] = favourite = प्रिय m. + कर्तरि to अस्ति 1/1

·       ये [ye] = those who = यद् m. + कर्तरि to भजन्ति 1/3

·       भजन्ति [bhajanti] = seek = भज् सेवायाम् (1U) to serve + लट्/कर्तरि/III/3

·       तु [tu] = but  = अव्ययम्

·       माम् [mām] = to me = अस्मद् m. + कर्मणि to भजन्ति 2/1

·       भक्त्या [bhaktyā] = with devotion = भक्ति (f.) + सह 3/1

·       मयि [mayi] = in me = अस्मद् m. + अधिकरणे 7/1

·       ते [te] = they = तद् m. + कर्तरि to [सन्ति] 1/3

·       तेषु [teṣu] = in them = तद् m. + अधिकरणे 7/3

·       [ca] = and = अव्ययम्

·       अपि [api] = also = अव्ययम्

·       अहम् [aham] = I exist = अस्मद् m. + कर्तरि to [अस्मि] 1/1

 

 

I am the same in all beings. There is no one I dislike nor do I have a favourite. But those who seek me with devotion exist in me and I (exist) in them.

 

Sentence 1:

अहम् 1/1 समः 1/1 सर्वभूतेषु 7/3 

I am (अहम् 1/1) the same (समः 1/1) in all beings (सर्वभूतेषु 7/3).

 

Sentence 2:

मे 6/1 द्वेष्यः 1/1 0 अस्ति III/1 0 प्रियः 1/1

There is (अस्ति III/1) no (न 0) one I dislike (मे 6/1 द्वेष्यः 1/1) nor (न 0) do I have a favourite (प्रियः 1/1).

 

Sentence 3:

ये 1/3 तु 0 माम् 2/1 भक्त्या 3/1 भजन्ति III/3 ते 1/3 मयि 7/1 (सन्ति), अहम् 1/1 0 तेषु 7/3 अपि 0 ॥ ९.२९ ॥

But (तु 0) those who (ये 1/3) seek (भजन्ति III/3) me (माम् 2/1) with devotion (भक्त्या 3/1), they (ते 1/3) exist in me (मयि 7/1) and (च 0) I (अहम् 1/1) (exist) in them (तेषु 7/3 अपि 0).

 

 

रागद्वेषवान् तर्हि भगवान् , यतो भक्तान् अनुगृह्णाति, न इतरान् इति । तत् न

समः तुल्यः अहं सर्वभूतेषु मे द्वेष्यः अस्ति प्रियः । अग्निवत् अहम् दूरस्थानां यथा अग्निः शीतं न अपनयति, समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि, न इतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते स्वभावत एव, न मम रागनिमित्तम् वर्तन्ते । तेषु अपि अहं स्वभावत एव वर्ते, न इतरेषु । न एतावता तेषु द्वेषो मम ॥ २९ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.