Wednesday, August 21, 2024

9th Chapter 21st Sloka

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ ९.२१ ॥

 

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |

evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante || 9.21 ||

 

ते 1/3 तम् 2/1 भुक्त्वा 0 स्वर्गलोकम् 2/1 विशालम् 2/1 क्षीणे 7/1 पुण्ये 7/1 मर्त्यलोकम् 2/1 विशन्ति III/3

एवम् 0 त्रयीधर्मम् 2/1 अनुप्रपन्नाः 1/3 गतागतम् 2/1 कामकामाः 1/3 लभन्ते III/3 ॥ ९.२१ ॥

 

·       ते [te] = they = तद् m. + कर्तरि to विशन्ति 1/3

·       तम् [tam] = that = तद् m. + adj. to स्वर्गलोकम् 2/1

·       भुक्त्वा [bhuktvā] = having enjoyed = अव्ययम्

·       स्वर्गलोकम् [svargalokam] = heaven = स्वर्गलोक (m.) + कर्मणि to भुक्त्वा 2/1

·       विशालम् [viśālam] = vast = विशाल m. + adj. to स्वर्गलोकम् 2/1

·       क्षीणे [kṣīṇe] = exhausted = क्षीणे n. + भावलक्षणे (सति) 7/1

·       पुण्ये [puṇye] = when puṇya is = पुण्य् (n.) + भावलक्षणे (सति) 7/1

·       मर्त्यलोकम् [martyalokam] = the world of mortals = मर्त्यलोक (m.) + कर्मणि to विशन्ति 2/1

·       विशन्ति [viśanti] = enter = विश् (6P) to enter + लट्/कर्तरि/III/3

·       एवम् [evam] = in this manner= अव्ययम्

·       त्रयीधर्मम् [trayīdharmam] = the rituals in the three Vedas = त्रयीधर्म (m.) + कर्मणि to अनुप्रपन्नाः 2/1

·       अनुप्रपन्नाः [anuprapannāḥ] = those who are following = अनुप्रपन्न m. + adj. to [ते] 1/3

·       गतागतम् [gatāgatam] = going and coming = गतागत n. + कर्मणि to लभन्ते 2/1

o   गतं च आगतं च गतागतम् (KT) ।

·       कामकामाः [kāmakāmāḥ] = those who are desirous of various ends = कामकाम m. + adj. to [ते] 1/3

o   कामान् कामयन्ते इति कामकामाः (UT)

·       लभन्ते [labhante] = gain = लभ् (1A) to gain + लट्/कर्तरि/III/3

 

 

These people, having enjoyed that vast heaven, enter the world of mortals when their puṇya is exhausted. In this manner, following the rituals in the three Vedas, those who are desirous of various ends gain the condition of (repleated) going and coming, saṃsāra.

 

Sentence 1:

ते 1/3 तम् 2/1विशालम् 2/1 स्वर्गलोकम् 2/1 भुक्त्वा 0 पुण्ये 7/1 क्षीणे 7/1 मर्त्यलोकम् 2/1 विशन्ति III/3

These people (ते 1/3), having enjoyed (भुक्त्वा 0) that (तम् 2/1) vast (विशालम् 2/1) heaven (स्वर्गलोकम् 2/1), enter (विशन्ति III/3) the world of mortals (मर्त्यलोकम् 2/1) when their puṇya (पुण्ये 7/1) is exhausted (क्षीणे 7/1).

 

Sentence 2:

एवम् 0 त्रयीधर्मम् 2/1 अनुप्रपन्नाः 1/3 कामकामाः 1/3 गतागतम् 2/1 लभन्ते III/3 ॥ ९.२१ ॥

In this manner (एवम् 0), following (अनुप्रपन्नाः 1/3) the rituals in the three Vedas (त्रयीधर्मम् 2/1), those who are desirous of various ends (कामकामाः 1/3) gain (लभन्ते III/3) the condition of (repleated) going and coming (गतागतम् 2/1), saṃsāra.

 

 

ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयीधर्मं केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति कामकामाः लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित् लभन्ते इत्यर्थः ॥ २१ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.