Wednesday, August 21, 2024

9th Chapter 24th Sloka

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९.२४ ॥

 

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |

na tu māmabhijānanti tattvenātaścyavanti te || 9.24 ||

 

अहम् 1/1 हि 0 सर्वयज्ञानाम् 6/3 भोक्ता 1/1 0 प्रभुः 1/1 एव 0 0

0 तु 0 माम् 2/1 अभिजानन्ति III/3 तत्त्वेन 3/1 अतः 0 च्यवन्ति III/3 ते 1/3 ॥ ९.२४ ॥

 

·       अहम् [aham] = I = अस्मद् m. + कर्तरि to [भवामि] 1/1

·       हि [hi] = indeed = अव्ययम्

·       सर्वयज्ञानाम् [sarvayajñānām] = of all rituals = सर्वयज्ञ (m.) + सम्बन्धे to भोक्ता 6/3

o   सर्वे यज्ञाः सर्वयज्ञाः (KT), तेषाम् ।

·       भोक्ता [bhoktā] = the recipient = भोक्तृ m. + S.C. to अहम् 1/1

·       [ca] = and = अव्ययम्

·       प्रभुः [prabhuḥ] = lord = प्रभु (m.) + S.C. to अहम् 1/1

·       एव [eva] = the only = अव्ययम्

·       [ca] = and = अव्ययम्

·       [na] = not = अव्ययम्

·       तु [tu] = but = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to अभिजानन्ति 2/1

·       अभिजानन्ति [abhijānanti] = know = अभि + ज्ञा (9P) to know + लट्/कर्तरि/III/3

·       तत्त्वेन [tattvena] = in reality = तत्त्व (n.) + प्रकृत्यादि 3/1

·       अतः [ataḥ] = therefore = अव्ययम्

·       च्यवन्ति [cyavanti] = fall away = च्यु गतौ (1A) to drop down + लट्/कर्तरि/III/3

·       ते [te] = they = तद् m. + कर्तरि to च्यवन्ति 1/3

 

 

I am indeed the recipient of all rituals and the only Lord. But they do not know me in reality. Therefore, they fall away.

 

Sentence 1:

अहम् 1/1 हि 0 सर्वयज्ञानाम् 6/3 भोक्ता 1/1 0 प्रभुः 1/1 एव 0 0

I am (अहम् 1/1) indeed (हि 0) the recipient (भोक्ता 1/1) of all rituals (सर्वयज्ञानाम् 6/3) and ( 0) the only (एव 0) Lord (प्रभुः 1/1).

 

Sentence 2:

0 तु 0 माम् 2/1 तत्त्वेन 3/1 अभिजानन्ति III/3

But (तु 0) they do not ( 0) know (अभिजानन्ति III/3) me (माम् 2/1) in reality (तत्त्वेन 3/1).

 

Sentence 3:

अतः 0 ते 1/3 च्यवन्ति III/3

Therefore (अतः 0), they (ते 1/3) fall away (च्यवन्ति III/3).

 

 

कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात्

अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता प्रभुः एव । मत्स्वामिको हि यज्ञः, ‘अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम् । तथा तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.