Thursday, August 22, 2024

9th Chapter 30th Sloka

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९.३० ॥

 

api cetsudurācāro bhajate māmananyabhāk |

sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 9.30 ||

 

अपि 0 चेत् 0 सुदुराचारः 1/1 भजते III/1 माम् 2/1 अनन्यभाक् 1/1

साधुः 1/1 एव 0 सः 1/1 मन्तव्यः 1/1 सम्यक् 0 व्यवसितः 1/1 हि 0 सः 1/1 ॥ ९.३० ॥

 

·       अपि [api] = even = अव्ययम्

·       चेत् [cet] = if = अव्ययम्

·       सुदुराचारः [sudurācāraḥ] = a person of highly improper conduct = सुदुराचार m. + कर्तरि to भजते 1/1

·       भजते [bhajate] = seeks = भज् (1A) to serve + लट्/कर्तरि/III/1

·       माम् [mām] = to me = अस्मद् m. + कर्मणि to भजते 2/1

·       अनन्यभाक् [ananyabhāk] = = अनन्यभाज् m. + adj. to सुदुराचारः 1/1

o   अनन्यम् भजते ।
अनन्य + ङस् + भज् + ण्वि 3.2.62 भजे ण्वि ।

·       साधुः [sādhuḥ] = a good person = साधु (m.) + S.C. to सः 1/1

·       एव [eva] = only = अव्ययम्

·       सः [saḥ] = he = तद् m. + कर्तरि to [अस्ति] 1/1

·       मन्तव्यः [mantavyaḥ] = to be considered = मन्तव्य m. + S.C. to सः 1/1

·       सम्यक् [samyak] = well = अव्ययम्

·       व्यवसितः [vyavasitaḥ] = one whose understanding is clear = व्यवसित m. + S.C. to सः 1/1

·       हि [hi] = because = अव्ययम्

·       सः [saḥ] = he = तद् m. + कर्तरि to [अस्ति] 1/1

 

 

Even if someone of highly improper conduct seeks me without a sense of separation, he is to be considered a good person because he is one whose understanding is clear.

 

Sentence 1:

सुदुराचारः 1/1 अपि 0 अनन्यभाक् 1/1 माम् 2/1 भजते III/1 चेत् 0, सः 1/1 साधुः 1/1 एव 0 मन्तव्यः 1/1, सः 1/1 हि 0 सम्यक् 0 व्यवसितः 1/1 ॥ ९.३० ॥

Even (अपि 0) if (चेत् 0) someone of highly improper conduct (सुदुराचारः 1/1) seeks (भजते III/1) me (माम् 2/1) without a sense of separation (अनन्यभाक् 1/1), he (सः 1/1) is to be considered (मन्तव्यः 1/1) a good person (साधुः 1/1) only (एव 0) because (हि 0) he (सः 1/1) is one whose understanding is clear (सम्यक् 0 व्यवसितः 1/1).

 

 

शृणु मद्भक्तेर्माहात्म्यम्

अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन् , साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्यः ; सम्यक् यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥ ३० ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.