Tuesday, August 20, 2024

9th Chapter 14th Sloka

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९.१४ ॥

 

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |

namasyantaśca māṃ bhaktyā nityayuktā upāsate || 9.14 ||

 

सततम् 0 कीर्तयन्तः 1/3 माम् 2/1 यतन्तः 1/3 0 दृढव्रताः 1/3

नमस्यन्तः 1/3 0 माम् 2/1 भक्त्या 3/1 नित्ययुक्ताः 1/3 उपासते III/3 ॥ ९.१४ ॥

 

·       सततम् [satatam] = always = अव्ययम्

·       कीर्तयन्तः [kīrtayantaḥ] = those who are appreciating = कीर्तयत् m. + adj. to [ते महात्मानः from the previous verse] 1/3

·       माम् [mām] = me = अस्मद् m. + कर्मणि to कीर्तयन्तः 2/1

·       यतन्तः [yatantaḥ] = those who are making the necessary efforts = यतत् m. + adj. to [ते महात्मानः from the previous verse] 1/3

·       [ca] = and = अव्ययम्

·       दृढव्रताः [dṛḍhavratāḥ] = those whose commitment is firm = दृढव्रत m. + adj. to [ते महात्मानः from the previous verse] 1/3

·       नमस्यन्तः [namasyantaḥ] = those who remain surrendered = नमस्यत् m. + adj. to [ते महात्मानः from the previous verse] 1/3

o   नमस् + क्यच् = नमस्य (नामधातु)

o   नमस्य + शतृ

·       [ca] = and = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to नमस्यन्तः 2/1

·       भक्त्या [bhaktyā] = with devotion = भक्ति (f.) + प्रकृत्यादि 3/1

·       नित्ययुक्ताः [nityayuktāḥ] = those who are always united to me = नित्ययुक्त m. + adj. to [ते महात्मानः from the previous verse] 1/3

·       उपासते [upāsate] = seek = उप + आस् (2A) to meditate + लट्/कर्तरि/III/3

 

 

Those who are always appreciating me and making the necessary efforts, whose commitment is firm and who remain surrendered to me with devotion, who are always united to me (with a prayerful heart), seek me.

 

Sentence 1:

सततम् 0 माम् 2/1 कीर्तयन्तः 1/3 यतन्तः 1/3 0 दृढव्रताः 1/3 नमस्यन्तः 1/3 0 भक्त्या 3/1 नित्ययुक्ताः 1/3 माम् 2/1 उपासते III/3 ॥ ९.१४ ॥

Those who are always (सततम् 0) appreciating (कीर्तयन्तः 1/3) me (माम् 2/1) and ( 0) making the necessary efforts (यतन्तः 1/3), whose commitment is firm (दृढव्रताः 1/3) and ( 0) who remain surrendered to me (नमस्यन्तः 1/3) with devotion (भक्त्या 3/1), who are always united to me (नित्ययुक्ताः 1/3) (with a prayerful heart), seek (उपासते III/3) me (माम् 2/1).

 

 

कथम् ? —

सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च, दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नमस्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवंते ॥ १४ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.