Friday, February 26, 2016

4th Chapter 41st Sloka

योगसन्न्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्चय ॥४.४१॥

yogasannyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañcaya ||4.41||


योगसन्न्यस्तकर्माणम् 2/1 ज्ञानसंच्छिन्नसंशयम् 2/1
आत्मवन्तम् 2/1 0 कर्माणि 1/3 निबध्नन्ति III/3 धनञ्चय S/1 ॥४.४१॥


·         योगसन्न्यस्तकर्माणम् [yogasannyastakarmāṇam] = one who has renounced action through yoga = योगसन्न्यस्तकर्मन् (m.) + कर्मणि to निबध्नन्ति 2/1
o   योगेन सन्न्यस्तानि कर्माणि येन सः योगसन्न्यस्तकर्मा (113B)
·         ज्ञानसंच्छिन्नसंशयम् [jñānasaṃcchinnasaṃśayam] = one whose doubts have been completely severed = ज्ञानसंच्छिन्नसंशय (m.) + कर्मणि to निबध्नन्ति 2/1
o   ज्ञानेन संच्छिन्नः संशयः यस्य सः ज्ञानसंच्छिन्नसंशयः (116B)
·         आत्मवन्तम् [ātmavantam] = one who is together = आत्मवत् (m.) + कर्मणि to निबध्नन्ति 2/1
o   आत्मा कार्यकरणसङ्घातः अस्य वशे अस्ति इति आत्मवान् ।
·         [na] = not = अव्ययम्
·         कर्माणि [karmāṇi] = actions  = कर्मन् (m.) + कर्तरि to निबध्नन्ति 1/3
·         निबध्नन्ति [nibadhnanti] = bind = नि + बध् (9P) to bind + लट्/कर्तरि/III/3
·         धनञ्चय [dhanañcaya] = O! Arjuna = धनञ्चय (m.) + सम्बोधने 1/1


O Arjuna, actions do not bind the one who has renounced action through yoga, whose doubts have been completely severed by knowledge and the one who is together.


Sentence 1:
धनञ्चय S/1 कर्माणि 1/3 योगसन्न्यस्तकर्माणम् 2/1 ज्ञानसंच्छिन्नसंशयम् 2/1 आत्मवन्तम् 2/1 0 निबध्नन्ति III/3 ॥४.४१॥
O Arjuna (धनञ्चय S/1), actions (कर्माणि 1/3) do not ( 0) bind (निबध्नन्ति III/3) the one who has renounced action through yoga (योगसन्न्यस्तकर्माणम् 2/1), whose doubts have been completely severed by knowledge (ज्ञानसंच्छिन्नसंशयम् 2/1) and the one who is together (आत्मवन्तम् 2/1).


कस्मात् 5/1? यस्मात् 5/1
योग-सन्न्यस्त-कर्माणम् 2/1 परमार्थ-दर्शन-लक्षणेन 3/1 योगेन 3/1 संन्यस्तानि 1/3 कर्माणि 1/3 येन 3/1 परमार्थदर्शिना 3/1 धर्माधर्माख्यानि 1/3 (सः 1/1 योगसन्न्यस्तकर्मा 1/1, 3113B) तम् 2/1 योगसंन्यस्तकर्माणम् 2/1 कथम् 0 योगसंन्यस्तकर्मा 1/1 इति 0 आह III/1 ज्ञान-संच्छिन्न-संशयम् 2/1 ज्ञानेन 3/1 आत्मेश्वरैकत्वदर्शनलक्षणेन 3/1 संछिन्नः 1/1 संशयः 1/1 यस्य 6/1 सः 1/1 ज्ञानसंछिन्नसंशयः 1/1 3116B यः 1/1 एवम् 0 योगन्न्यस्तकर्मा 1/1 तम् 2/1 आत्मवन्तम् 2/1 अप्रमत्तम् 2/1 गुणचेष्टारूपेण 3/1 दृष्टानि 1/3 कर्माणि 1/3 0 निबध्नन्ति III/3 अनिष्टादिरूपम् 2/1 फलम् 2/1 0 आरभन्ते III/3 हे 0 धनञ्चय S/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.