Monday, February 1, 2016

4th Chapter 19th Sloka

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४.१९॥

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ


यस्य 6/1 सर्वे 1/3 समारम्भाः 1/3 कामसङ्कल्पवर्जिताः 1/3
ज्ञानाग्निदग्धकर्माणम् 2/1 तम् 2/1 आहुः III/3 पण्डितम् 2/1 बुधाः 1/3 ॥४.१९॥


·         यस्य [yasya] = for whom = यद् (pron. m.) + 6/1   
·         सर्वे [sarve] = all = सर्व (pron. m.) + 1/3      
·         समारम्भाः [samārambhāḥ] = undertakings = समारम्भ (m.) + 1/3  
·         कामसङ्कल्पवर्जिताः [kāmasaṅkalpavarjitāḥ] = free from desire (for results) and will = कामसङ्कल्पवर्जित (m.) + 1/3
o   कामाः च सङ्कल्पाः च कामसङ्कल्पाः (ID), तैः कामैः कग्कल्पैः वर्जिताः (3T)
·         ज्ञानाग्निदग्धकर्माणम् [jñānāgnidagdhakarmāṇam] = one whose actions are burned up by the fire of knowledge = ज्ञानाग्निदग्धकर्मन् (m.) + complement to तम् 2/1       
o   ज्ञानम् एव अग्निः ज्ञानाग्निः (KT), तेन दग्धानि कर्माणि यस्य सः ज्ञानाग्निदग्धकर्मा (316B), तम् ।
·         पश्येत् [paśyet] = sees = दृश् (1P) to see + विधिलिङ्/कर्तरि/III/1    
·         तम् [tam] = him = तद् (pron. m.) + 2/1       
·         आहुः [āhuḥ] = call = ब्रूञ् (2P) to say + लट्/कर्तरि/III/1
·         पण्डितम् [paṇḍitam] = wise = पण्डित (m.) + complement to तम् 2/1        
·         बुधाः [budhāḥ] = sages = बुध (m.) + 1/3     


The one for whom all undertakings are free from desire (for results) and will, whose actions are burned up by the fire of knowledge, the sages call that person wise.


Sentence 1:
यस्य 6/1 सर्वे 1/3 समारम्भाः 1/3 कामसङ्कल्पवर्जिताः 1/3
ज्ञानाग्निदग्धकर्माणम् 2/1 तम् 2/1 आहुः III/3 पण्डितम् 2/1 बुधाः 1/3 ॥४.१९॥
The one for whom (यस्य 6/1) all (सर्वे 1/3) undertakings (समारम्भाः 1/3) are free from desire (for results) and will (कामसङ्कल्पवर्जिताः 1/3), whose actions are burned up by the fire of knowledge (ज्ञानाग्निदग्धकर्माणम् 2/1), the sages (बुधाः 1/3) call (आहुः III/3) that person (तम् 2/1) wise (पण्डितम् 2/1).



तत् 1/1 एतत् 1/1 कर्मणि 7/1 अकर्म-दर्शनम् 1/1 स्तूयते III/1 --
यस्य 6/1 यथोक्त-दर्शिनः 6/1 सर्वे 1/3 यावन्तः 1/3 समारम्भाः 1/3 सर्वाणि 1/3 कर्माणि 1/3, [समारभ्यन्ते III/3 इति 0 समारम्भाः 1/3], काम-सङ्कल्प-वर्जिताः 1/3 [कामैः 3/3 तत्कारणैः 3/3 0 संकल्पैः 3/3 वर्जिताः 1/3] मुधा 0 एव 0 चेष्टामात्राः 1/3 अनुष्ठीयन्ते III/3; प्रवृत्तेन 3/1 चेत् 0 लोक-संग्रह-अर्थम् 1/1, निवृत्तेन 3/1 चेत् 0 जीवनमात्र-अर्थम् 1/1 तम् 2/1 ज्ञान-अग्नि-दग्ध-कर्माणम् 2/1 [कर्म-आदौ 7/1 अकर्म-आदि-दर्शनम् 1/1 ज्ञानम् 1/1 तत् 1/1 एव 0 अग्निः 1/1 तेन 3/1 ज्ञान-अग्निना 3/1 दग्धानि 1/3 शुभ-अशुभ-लक्षणानि 1/3 कर्माणि 1/3 यस्य 6/1] तम् 2/1 आहुः III/3 परम-अर्थतः 0 पण्डितम् 2/1 बुधाः 1/3 ब्रह्म-विदः 1/3


तत् 1/1 एतत् 1/1 कर्मणि 7/1 अकर्म-दर्शनम् 1/1 स्तूयते III/1 --

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.