Friday, January 29, 2016

4th Chapter 18th Sloka

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४.१८॥

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ|
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4.18||


कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1
सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3 सः 1/1 युक्तः 1/1 कृत्स्नकर्मकृत् 1/1 ॥४.१८॥


·         कर्मणि [karmaṇi] = in action = कर्मन् (n.) + विषयसप्तमी 7/1   
·         अकर्म [akarma] = actionlessness = अकर्मन् (n.) + कर्मणि to पश्येत्  2/1        
·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to पश्येत्  1/1     
·         पश्येत् [paśyet] = sees = दृश् (1P) to see + विधिलिङ्/कर्तरि/III/1    
·         अकर्मणि [akarmaṇi] = in actionlessness = अकर्मन् (n.) + विषयसप्तमी 7/1     
·         [ca] = and = अव्ययम्           
·         कर्म [akarma] = action = कर्मन् (n.) + कर्मणि to पश्येत्  2/1    
·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to पश्येत्  1/1     
·         सः [saḥ] = he = तद् (pron. m.) + 1/1           
·         बुद्धिमान् [buddhimān] = wise = बुद्धिमत् (m.) + 1/1
o   बुद्धिः अस्य अस्ति इति बुद्धिमान् । (मतुँप्)
·         मनुष्येषु [manuṣyeṣu] = among human beings = मनुष्य (m.) + निर्धारणे 7/1           
·         सः [saḥ] = he = तद् (pron. m.) + 1/1           
·         युक्तः [yuktaḥ] = one who is together = युक्त (m.) + 1/1
·         कृत्स्नकर्मकृत् [kṛtsnakarmakṛt] = who has done everything that is to be done = कृत्स्नकर्मकृत् (m.) + 1/1
o   कृत्स्नं कर्म कृत्स्नकर्म (KT), कृत्स्नकर्म कृतवान् कृत्स्नकर्मकृत् (UT)


The one who sees actionlessness in aciton and action in actionlessness is wise among human beings. That person is a yogī, who has done everything that is to be done.



Sentence 1:
कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1  सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3
The one who (यः 1/1) sees (पश्येत् III/1) actionlessness (अकर्म 2/1) in aciton (कर्मणि 7/1) and ( 0) action (कर्म 2/1) in actionlessness (अकर्मणि 7/1) is wise (सः 1/1 बुद्धिमान् 1/1) among human beings (मनुष्येषु 7/3).

Sentence 2:
सः 1/1 युक्तः 1/1 कृत्स्नकर्मकृत् 1/1 ॥४.१८॥
That person (सः 1/1) is a yogī (युक्तः 1/1), who has done everything that is to be done (कृत्स्नकर्मकृत् 1/1).


किम् 1/1 पुनः 0 तत्त्वम् 1/1 कर्मादेः 6/1 यत् 2/1 बोद्धव्यम् 2/1 वक्ष्यामि III/1 इति 0 प्रतिज्ञातम् 1/1? उच्यते III/1 --
कर्मणि 7/1, [क्रियते III/1 इति 0 कर्म 1/1 व्यापारमात्रम् 1/1], तस्मिन् 7/1 कर्मणि 7/1 अकर्म 2/1 कर्म-अभावम् 2/1 यः 1/1 पश्येत् III/1, अकर्मणि 7/1 0 कर्म-अभावे 7/1 कर्तृ-तन्त्रत्वात् 5/1 प्रवृत्ति-निवृत्त्योः 6/2 वस्तु 2/1 अप्राप्य 0 एव 0 हि 0 सर्वः 1/1 एव 0 क्रिया-कारक-आदि-व्यवहारः 1/1 अविद्या-भूमौ 7/1 एव 0 -- कर्म 2/1 यः 1/1 पश्येत् III/1 पश्यति III/1, सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3, सः 1/1 युक्तः 1/1 योगी 1/1 0, कृत्स्नकर्मकृत् 1/1 समस्त-कर्म-कृत् 1/1 0 सः 1/1, इति 0 स्तूयते III/1 कर्म-अकर्मणोः 6/2 इतरेतर-दर्शी 1/1
[अक्षेपः] ननु 0 किम् 1/1 इदम् 1/1 विरुद्धम् 1/1 उच्यते III/1 “कर्मणि 7/1 अकर्म 2/1 यः 1च्/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 1/1 इति 0 । न 0 हि 0 कर्म 1/1 अकर्म 1/1 स्यात् III/1, अकर्म 1/1 वा 0 कर्म 1/1 तत्र 0 विरुद्धम् 2/1
कथम् 2/1 पश्येत् III/1 द्रष्टा 1/1 ? –
[समाधानम्] 0 अकर्म 1/1 एव 0 परमार्थतः 0 सत् 1/1 कर्मवत् 0 अवभासते III/1 मूढदृष्टेः 6/1 लोकस्य 6/1
तथा 0 कर्म 1/1 एव 0 अकर्मवत् 0 तत्र 0 यथाभूत-दर्शन-अर्थम् 0 आह III/1 भगवान् 1/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 2/1 अतः 0 0 विरुद्धम् 1/1 । बुद्धिमत्त्वादि-उपपत्तेः 5/1 0 “बोद्धव्यम् (4.16)” इति 0 0 यथाभूत-दर्शनम् 1/1 उच्यते III/1 0 0 विपरीत-ज्ञानात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1 स्यात् III/1; “यत् ज्ञात्वा मोक्ष्यसेऽशुभात् (4.16)” इति 0 0 उक्तम् 1/1 तस्मात् 5/1 कर्माकर्मणी 1/2 विपर्ययेण 3/1 गृहीते 1/2 प्राणिभिः 3/3 तत्-विपर्यय-ग्रहण-निवृत्ति-अर्थम् 1/1 भगवतः 6/1 वचनम् 1/1 “कर्मण्यकर्म यः” इत्यादि 1/1

0 0 अत्र 0 कर्म-अधिकरणम् 1/1 [कर्म अधिकरणं यस्य अकर्मणः तत् (116B)] अकर्म 1/1 अस्ति III/1, कुण्डे 7/1 बदराणि 1/3 इव 0  (C.E.) 0 अपि 0 अकर्म-अधिकरणम् 1/1 कर्म 1/1 अस्ति III/1, कर्म-अभावत्वात् 5/1 अकर्मणः 6/1 अतः 0 विपरीत-गृहीते 1/2 एव 0 कर्म-अकर्मणी 1/2 लौकिकैः 3/3, यथा 0 मृगतृष्णिकायाम् 7/1 उदकम् 1/1 शुक्तिकायाम् 7/1 वा 0 रजतम् 1/1

[अक्षेपः] ननु 0 कर्म 1/1 कर्म 1/1 एव 0 सर्वेषाम् 6/3, 0 क्वचित् 0 व्यभिचरति III/1 --
[समाधानम्] तत् 1/1 0 । नौस्थस्य 6/1 नावि f7/1 गच्छन्त्याम् 7/1 (सत्याम् 7/1) तटस्थेषु 7/3 अगतिषु 7/3 नगेषु 7/3 प्रतिकूल-गति-दर्शनात् 5/1 दूरेषु 7/3 चक्षुषा 3/1 असन्निकृष्टेषु 7/3 चैत्र-मैत्र-आदि-जन-सङ्घेषु 7/3 गच्छत्सु 7/3 गति-अभाव-दर्शनात् 5/1 । एवम् 0 इह 0 अपि 0 अकर्मणि 7/1 कर्म-दर्शनम् 1/1 कर्मणि 7/1 0 अकर्म-दर्शनम् 1/1 विपरीत-दर्शनम् 1/1, तेन 3/1 तत् (=विपरीतदर्शनम्)-निराकरण-अर्थम् 0 उच्यते III/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 1/1
तत् 1/1 एतत् 1/1 उक्तप्रतिवचनम् 1/1 अपि 0 असकृत् 0 अत्यन्त-विपरीत-दर्शन-भाविततया 3/1 मोमुह्यमानः 1/1 लोकः 1/1 श्रुतम् 2/1 अपि 0 असकृत् 0 तत्त्वम् 2/1 विस्मृत्य 0 विस्मृत्य 0 मिथ्या-प्रसङ्गम् 2/1 अवतार्य 0 अवतार्य 0 चोदयति III/1 इति 0 पुनः 0 पुनः 0 उत्तरम् 2/1 आह III/1 भगवान् 1/1 दुर्विज्ञेयत्वम् 2/1 0 आलक्ष्य 0 वस्तुनः 6/1। “अव्यक्तोऽयमचिन्त्योऽयम् (2.25)” “न जायते म्रियते (2.20)” इत्यादिना 3/1 आत्मनि 7/1 कर्म-अभावः 1/1 श्रुति-स्मृति-न्याय-प्रसिद्धः 1/1 उक्तः 1/1 वक्ष्यमाणः 1/1 0 तस्मिन् 7/1 आत्मनि 7/1 कर्माभावे 7/1 अकर्मणि 7/1 कर्म-विपरीत-दर्शनम् 1/1 अत्यन्त-निरूढम् 1/1 । यतः 0 किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः (4.16)” देहादि-आश्रयम् 2/1 कर्म 2/1 आत्मनि 7/1 अध्यारोप्य 0 अहम् 1/1 कर्ता 1/1, मम 6/1 एतत् 1/1 कर्म 1/1, मया 3/1 अस्य 6/1 कर्मणः 6/1 फलम् 1/1 भोक्तव्यम् 1/1 इति 0 0, तथा 0 अहम् 1/1 तूष्णीम् 0 भवामि I/1, येन 3/1 अहम् 1/1 निरायासः 1/1 अकर्मा 1/1 सुखी 1/1 स्याम् 1/1इति 0 कार्य-करण-आश्रयम् 2/1 व्यापार-उपरमम् 2/1 तत्कृतम् 2/1 0 सुखित्वम् 2/1 आत्मनि 7/1 अध्यारोप्य 0 0 करोमि I/1 किञ्चित् 0, तूष्णीम् 0 सुखम् 0 आसे I/1 इति 0 अभिमन्यते III/1 लोकः 1/1 तत्र 0 इदम् 2/1 लोकस्य 6/1 विपरीत-दर्शन-अपनयाय 4/1 आह III/1 भगवान् 1/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 2/1
अत्र 0 0 कर्म 1/1 कर्म 1/1 एव 0 सत् 1/1 कार्य-करण-आश्रयम् 1/1 कर्म-रहिते 7/1 अविक्रिये 7/1 आत्मनि 7/1 सर्वैः 3/3 अध्यस्तम् 1/1 यतः 0 पण्डितः 1/1 अपि 0 अहम् 1/1 करोमि I/1इति 0 मन्यते III/1 अतः 0 आत्म-समवेततया 3/1 सर्व-लोक-प्रसिद्धे 7/1 कर्मणि 7/1 नदी-कूलस्थेषु 7/3 इव 0 वृक्षेषु 7/3 गति-प्रातिलोम्येन 3/1 अकर्म 2/1 कर्म-अभावम् 2/1 यथाभूतम् 2/1 गति-अभावम् 2/1 इव 0 वृक्षेषु 7/3 यः 1/1 पश्येत् III/1, अकर्मणि 7/1 0 कार्य-करण-व्यापार-उपरमे 7/1 कर्मवत् 0 आत्मनि 7/1 अध्यारोपिते 7/1, “तूष्णीम् 0 अकुर्वन् 1/1 सुखम् 0 आसे I/1 इति 0 अहङ्कार-अभिसन्धि-हेतुत्वात् 5/1 तस्मिन् 7/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1 पश्येत् III/1 । यः 1/1 एवम् 0 कर्म-अकर्म-विभाग-ज्ञः 1/1 सः 1/1 बुद्धिमान् 1/1 पण्डितः 1/1 मनुष्येषु 7/3 सः 1/1 युक्तः 1/1 योगी 1/1 कृत्स्न-कर्म-कृत् 1/1 0 सः 1/1 अशुभात् 5/1 मोक्षितः 1/1 कृत-कृत्यः 1/1 भवति III/1 इत्यर्थः 1/1

अयम् 1/1 श्लोकः 1/1 अन्यथा 0 व्याख्यातः 1/1 कैश्चित् 0 (3/1)
कथम् 0? नित्यानाम् 6/3 किल 0 कर्मणाम् 6/3 ईश्वरार्थे 7/1 अनुष्ठीयमानानाम् 6/3 तत्फल-अभावात् 5/1 अकर्माणि 1/3 तानि 1/3 उच्यन्ते III/3 गौण्या 3/1 वृत्त्या 3/1 [कर्मणि अकर्म यः पश्येत्]
तेषाम् 6/3 0 अकरणम् 1/1 अकर्म 1/1 तत् 1/1 (नित्य-अकरणम् अकर्म) च 0 प्रत्यवाय-फलत्वात् 5/1 कर्म 1/1 उच्यते III/1 गौण्या 3/1 एव 0 वृत्त्या 3/1 [अकर्मणि च कर्म यः]
तत्र 0 नित्ये 7/1 कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 फलाभावात् 5/1; यथा 0 धेनुः 1/1 अपि 0 गौः 1/1 अगौः 1/1 इति 0 उच्यते III/1 क्षीर-आख्यम् 2/1 फलम् 2/1 0 प्रयच्छति III/1 इति 0, तद्वत् 0 । [कर्मणि अकर्म यः पश्येत्]
तथा 0 नित्य-अकरणे 7/1 तु 0 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1 पश्येत् III/1 नरक-आदि-प्रत्यवाय-फलम् 2/1 प्रयच्छति III/1 इति 0 ॥[अकर्मणि च कर्म यः]
0 एतत् 1/1 युक्तम् 1/1 व्याख्यानम् 1/1 एवं-ज्ञानात् H5/1 अशुभात् A5/1 मोक्षानुपपत्तेः H5/1 “यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (4.16)” इति 0 भगवता 3/1 उक्तम् 1/1 वचनम् 1/1 बाध्येत III/1 कथम् 0? नित्यानाम् 6/3 अनुष्ठानात् H5/1 अशुभात् A5/1 स्यात् III/1 नाम 0 मोक्षणम् 1/1, 0 तु 0 तेषाम् 6/3 फल-अभाव-ज्ञानात् 5/1 0 हि 0 नित्यानाम् 6/3 फल-अभाव-ज्ञानम् 1/1 अशुभ-मुक्ति-फलत्वेन 3/1 चोदितम् 1/1, नित्य-कर्म-ज्ञानम् 1/1 वा 0 0 0 भगवता 3/1 एव 0 इह 0 उक्तम् 1/1 एतेन 3/1 कर्मणि 7/1 अकर्म-दर्शनम् 1/1 प्रत्युक्तम् 1/1
0 हि 0 “अकर्मणि 7/1 कर्म 2/1“ इति 0 दर्शनम् 1/1 कर्तव्यतया 3/1 इह 0 चोद्यते III/1, नित्यस्य 6/1 तु 0 कर्तव्यता-मात्रम् 1/1 0 0 अकरणात् 5/1 नित्यस्य 6/1 प्रत्यवायः 1/1 भवति III/1इति 0 विज्ञानात् H5/1 किञ्चित् 0 फलम् 1/1 स्यात् III/1 0 अपि 0 नित्य-अकरणम् 1/1 ज्ञेयत्वेन 3/1 चोदितम् 1/1 0 अपि 0 “कर्म 1/1 अकर्म 1/1 इति 0 मिथ्या-दर्शनात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1 बुद्धिमत्त्वम् 1/1 युक्तता 1/1 कृत्स्नकर्मकृत्त्व-आदि 1/1 0 फलम् 1/1 उपपद्यते III/1, स्तुतिः 1/1 वा 0 मिथ्या-ज्ञानम् 1/1 एव 0 हि 0 साक्षात् 0 अशुभ-रूपम् 1/1 कुतः 0 अन्यस्मात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1? 0 हि 0 तमः 1/1 तमसः 6/1 निवर्तकम् 1/1 भवति III/1
[आक्षेपः] ननु 0 कर्मणि 7/1 यत् 1/1 अकर्म-दर्शनम् 1/1 अकर्मणि 7/1 वा 0 कर्म-दर्शनम् 1/1 0 तत् 1/1 मिथ्या-ज्ञानम् 1/1; किम् 1/1 तर्हि 0? गौणम् 1/1 फल-भाव-अभाव-निमित्तम् 1/1
[आक्षेपः] न 0 कर्म-अकर्म-विज्ञानात् 5/1 अपि 0 गौणात् 5/1 फलस्य 6/1 अश्रवणात् 5/1 0 अपि 0 श्रुत-हानि-अश्रुत-परिकल्पनया 3/1 कश्चित् 0 विशेषः 1/1 लभ्यते III/1 स्वशब्देन 3/1 अपि 0 शक्यम् 1/1 वक्तुम् 0 “नित्य-कर्मणाम् 6/3 फलम् 1/1 0 अस्ति III/1, अकरणात् 5/1 0 तेषाम् 6/3 नरक-पातः 1/1 स्यात् III/1 इति 0 । तत्र 0 व्याजेन 3/1 पर-व्यामोह-रूपेण 3/1 कर्मण्यकर्म यः पश्येत्इत्यादिना 3/1 किम् 1/1? तत्र 0 एवम् 0 व्याचक्षाणेन 3/1 भगवता 3/1 उक्तम् 1/1 वाक्यम् 1/1 लोक-व्यामोह-अर्थम् 1/1 इति 0 व्यक्तम् 1/1 कल्पितम् 1/1 स्यात् III/1 0 0 एतत् 1/1 छद्मरूपेण 3/1 वाक्येन 3/1 रक्षणीयम् 1/1 वस्तु 1/1; 0 अपि 0 शब्द-अन्तरेण 3/1 पुनः 0 पुनः 0 उच्यमानम् 1/1 सुबोधम् 1/1 स्यात् III/1इति 0 एवम् 0 वक्तुम् 0 युक्तम् 1/1 कर्मण्येवाधिकारस्ते (2.47)इति 0 अत्र 0 हि 0 स्फुटतरः 1/1 उक्तः 1/1 अर्थः 1/1 0 पुनः 0 वक्तव्यः 1/1 भवति III/1 सर्वत्र 0 0 प्रशस्तम् 1/1 बोद्धव्यम् 1/1 कर्तव्यम् 1/1 एव 0 । न 0 निष्प्रयोजनम् 1/1 बोद्धव्यम् 1/1 इति 0 उच्यते III/1 । न 0 0 मिथ्या-ज्ञानम् 1/1 बोद्धव्यम् 1/1 भवति III/1, तत्-प्रत्युपस्थापितम् 1/1 वा 0 वस्तु-आभासम् 1/1 0 अपि 0 नित्यानाम् 6/3 अकरणात् 5/1 अभावात् 5/1 प्रत्यवाय-भाव-उत्पत्तिः 1/1 “नासतो विद्यते भावः(2.16) इति 0 वचनात् 5/1 “कथम् असतः सज्जायेत (छा. उ. 6.2.2) इति 0 0 दर्शितम् 1/1 असतः 5/1 सत्-जन्म-प्रतिषेधात् 5/1 असतः 5/1 सत् 2/1 उत्पत्तिम् 2/1 ब्रुवता कर्तरि to उक्तम् 3/1 असत् 1/1 एव सत् 1/1 भवेत् III/1, सत् 1/1 अपि असत् 1/1 भवेत् III/1 इति 0 उक्तम् 1/1 स्यात् III/1 तत् 1/1 0 अयुक्तम् 1/1, सर्व-प्रमाण-विरोधात् III/1
0 0 निष्फलम् 2/1 विदध्यात् III/1 कर्म 2/1 शास्त्रम् 1/1, दुःखरूपत्वात् 5/1, दुःखस्य 6/1 0 बुद्धि-पूर्वकतया 3/1 कार्यत्व-अनुपपत्तेः 5/1 तत्-अकरणे 7/1 0 नरक-पात-अभ्युपगमे 7/1 अनर्थाय 4/1 एव 0 उभयथा 0 अपि 0 करणे 7/1 0 अकरणे 7/1 0 शास्त्रम् 1/1 निष्फलम् 1/1 कल्पितम् 1/1 स्यात् III/1 स्व-अभ्युपगम-विरोधः 1/1 0 नित्यम् 1/1 निष्फलम् 1/1 कर्म 1/1” इति 0 अभ्युपगम्य 0 “मोक्ष-फलाय 4/1” इति 0 ब्रुवतः 6/1 (तव 6/1)। तस्मात् 5/1 यथाश्रुतः 1/1 एव 0 अर्थः 1/1 “कर्मण्यकर्म यः” इत्यादेः 6/1 तथा 0 0 व्याख्यातः 1/1 अस्माभिः 3/3 श्लोकः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.