Tuesday, January 5, 2016

3rd Chapter 39th Sloka

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३.३९॥

 

āvṛtaṃ jñānametena jñānino nityavairiṇā |

kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3.39||

 

 

आवृतम् 1/1 ज्ञानम् 1/1 एतेन 3/1 ज्ञानिनः 6/1 नित्यवैरिणा 3/1

कामरूपेण 3/1 कौन्तेय 8/1 दुष्पूरेण 3/1 अनलेन 3/1 0 ॥३.३९॥

 

 

·       आवृतम् [āvṛtam] = covered = आवृत (n.) + 1/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + 1/1

·       एतेन [etena] = by this = तद् (pron. m.) + कर्तरि 3/1

·       ज्ञानिनः [jñāninaḥ] = the wise = ज्ञानिन् (m.) + 6/1

·       नित्यवैरिणा [nityavairiṇā] = the constant enemy = नित्यवैरिन् (m.) + कर्तरि 3/1

·       कामरूपेण [kāmarūpeṇa] = that which is in the form of desire = कामरूप (m.) + कर्तरि 3/1

·       कौन्तेय [kaunteya] = son of Kuntī = कौन्तेय (m.) + सम्बोधने 1/1

·       दुष्पूरेण [duṣpūreṇa] = insatiable = दुष्पूर (m.) + कर्तरि 3/1

·       अनलेन [analena] = fire = अनल (m.) + कर्तरि 3/1

·       [ca] = and = अव्ययम्

 

 

Knowledge is covered by this, Oh! Arjuna, the insatiable fire of desire, the constant enemy of the wise.

 

Sentence 1:

ज्ञानिनः 6/1 नित्यवैरिणा 3/1 कामरूपेण 3/1 दुष्पूरेण 3/1 अनलेन 3/1 0 एतेन 3/1 ज्ञानम् 1/1 आवृतम् 1/1 कौन्तेय 8/1 ॥३.३९॥

Knowledge (ज्ञानम् 1/1) is covered (आवृतम् 1/1) by this (एतेन 3/1), Oh! Arjuna (कौन्तेय 8/1), the insatiable (दुष्पूरेण 3/1) fire (अनलेन 3/1 0) of desire (कामरूपेण 3/1), the constant enemy (नित्यवैरिणा 3/1) of the wise (ज्ञानिनः 6/1).

 

 

किम् 0 पुनः 0 तत् 1/1 इदम्-शब्द-वाच्यम् 1/1 यत् 1/1 कामेन 3/1 आवृतम् 1/1 इति 0 उच्यते III/1

आवृतम् 1/1 एतेन 3/1 ज्ञानम् 1/1 ज्ञानिनः 6/1 नित्यवैरिणा 3/1, ज्ञानी 1/1 हि 0 जानाति III/1 अनेन 3/1 अहम् 1/1 अनर्थे 7/1 प्रयुक्तः 1/1इति 0 पूर्वम् 0 एव 0 । “दुःखी 1/1 0 भवति III/1 नित्यम् 0 एव 0”।

 知識を持つ人は、「この欲望によって私は望まれない結果に陥る」と先に分かっている。「(欲望を満たしている時も含め)常に苦しむことになる」と分かっている。

 अतः 0 असौ 1/1 (कामः 1/1) ज्ञानिनः 6/1 नित्यवैरी 1/1, 0 तु 0 मूर्खस्य 6/1

सः 1/1 (मूर्खः 1/1) हि 0 कामम् 2/1 तृष्णा-काले 7/1 मित्रम् 2/1 एव 0 पश्यन् 1/1 तत्कार्ये 7/1 दुःखे 7/1 प्राप्ते 7/1 जानाति III/1 “तृष्णया 3/1 अहम् 1/1 दुःखित्वम् 2/1 आपादितः 1/1 इति 0, 0 पूर्वम् 0 एव 0

अतः 0 ज्ञानिनः 6/1 एव 0 नित्यवैरी 1/1

किंरूपेण 3/1? कामरूपेण 3/1 कामः 1/1 इच्छा 1/1 एव 0 रूपम् 1/1 अस्य 6/1 इति 0 कामरूपः 1/1 तेन 3/1 दुष्पूरेण 3/1 दुःखेन 3/1 पूरणम् 1/1 अस्य 6/1 इति 0 दुष्पूरः 1/1 तेन 3/1 अनलेन 3/1 0 अस्य 6/1 अलम् 1/1 पर्याप्तिः 1/1 विद्यते III/1 इति 0 अनलः 1/1 तेन 3/1 0

 

4 comments:

  1. The "n" in kaunteya is missing throughout the analysis of this verse.

    ReplyDelete
  2. In two places in the Roman transliteration the "m" in duṣmūreṇa should be a "p"
    1. |duṣmūreṇānalena ca ||3.39||
    2. [duṣmūreṇa] = insatiable = दुष्पूर (m.) + कर्तरि 3/1

    ReplyDelete
    Replies
    1. Fixed. Thank you very much for your contributions. I really appreciate.

      Delete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.