Wednesday, January 6, 2016

3rd Chapter 42nd Sloka


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३.४२॥

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||3.42||


इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥


·         इन्द्रियाणि [indriyāṇi] = senses = इन्द्रिय (n.) + कर्मणि to आहुः 2/3
·         पराणि [parāṇi] = superior = पर (pron. n.) + complement to इन्द्रियाणि 2/3
·         आहुः [āhuḥ] = say = ब्रूञ् (2U) to say + लट्/कर्तरि/III/3
·         इन्द्रियेभ्यः [indriyebhyaḥ] = than senses = इन्द्रिय (n.) + विभक्ते 5/3
·         परम् [param] = superior = पर (pron. n.) + 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) + 1/1
·         मनसः [manasaḥ] = than the mind = मनस् (n.) + विभक्ते 5/1
·         परा [parā] = superior = पर (pron. f.) + 1/1
·         बुद्धिः [buddhiḥ] = the intellect = बुद्धि (f.) + 1/1
·         बुद्धेः [buddheḥ] = than the intellect = बुद्धि (f.) + विभक्ते 5/1
·         परतः [parataḥ] = superior = अव्ययम्
o   पर + तसिल् = परतस्
·         तु [tu] = whereas = अव्ययम्
·         सः [saḥ] = that (ātmā) = तद् (pron. m.) + 1/1


They say that the sense organs are superior to the body; the mind is superior to the sense organs; the intellect is superior to the mind. Whereas the one who is superior to the intellect is he (the ātmā).

Sentence 1:
इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1
They say (आहुः III/1) that the sense organs (इन्द्रियाणि 2/3) are superior (पराणि 2/3) to the body; the mind (मनः 1/1) is superior (परम् 1/1) to the sense organs (इन्द्रियेभ्यः 5/3); the intellect (बुद्धिः 1/1 तु 0) is superior (परा 1/1) to the mind (मनसः 5/1).


Sentence 2:
यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥
Whereas (तु 0) the one who (यः 1/1) is superior (परतः 0) to the intellect (बुद्धेः 5/1) is he (the ātmā) (सः 1/1).





इन्द्रियाणि 2/3 आदौ 7/1 नियम्य 0 कामम् 2/1 शत्रुम् 2/1 जहिहि II/1 इति 0 उक्तम् 1/1
तत्र 0 किमाश्रयः 1/1 कामम् 2/1 जह्यात् III/1 इति 0 उच्यते III/1
इन्द्रियाणि 2/3 श्रोत्रादीनि 2/3 पञ्च 2/3 देहम् 2/1 स्थूलम् 2/1 बाह्यम् 2/1 परिच्छिन्नम् 2/1 0 अपेक्ष्य 0 सौक्ष्म्य-अन्तरत्व-व्यापित्वादि-अपेक्षया 3/1 पराणि 2/3 प्रकृष्टानि 2/3 आहुः III/3 पण्डिताः 1/3
तथा 0 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1 संकल्प-विकल्प-आत्मकम् 1/1
तथा 0 मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 निश्चयात्मिका 1/1
तथा 0 यः 1/1 सर्व-दृश्येभ्यः 5/3 बुद्ध्यन्तेभ्यः 5/3 आभ्यन्तरः 1/1, यम् 2/1 देहिनम् 2/1 इन्द्रियादिभिः 3/3 आश्रयैः 3/3 युक्तः 1/1 कामः 1/1 ज्ञान-आवरण-द्वारेण 3/1 मोहयति III/1 इत्युक्तम् 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 सः 1/1 बुद्धेः 6/1 द्रष्टा 1/1 परमात्मा 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.