Sunday, January 10, 2016

4th Chapter 2nd Sloka

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

स कालेनेह महता योगो नष्टः परन्तप ॥४.२॥

 

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |

sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4.2||

 

एवम् 0 परम्पराप्राप्तम् 2/1 इमम् 2/1 राजर्षयः 1/3 विदुः III/3

सः 1/1 कालेन 3/1 इह 0 महता 3/1 योगः 1/1 नष्टः 1/1 परन्तप 8/1 ॥४.२॥

 

·       एवम् [evam] = in this manner = अव्ययम्

·       परम्पराप्राप्तम् [paramparāprāptam] = handed down  = परम्पराप्राप्त (m.) + adjective to योगम् 2/1

o   परम्परया प्राप्तः परम्पराप्राप्तः (3T) ।

·       इमम् [imam] = this = इदम् (pron. m.) + adjective to योगम् 2/1

·       राजर्षयः [rājarṣayaḥ] = kings who are sages = राजर्षि (m.) + कर्तरि to विदुः 1/1

·       विदुः [viduḥ] = knew = विद् (2P) to know + लिट्/कर्तरि/III/3

·       सः [saḥ] = that = तद् (pron. m.) + 1/1

·       कालेन [kālena] = by the time = काल (m.) + 3/1

·       इह [iha] = in this world = अव्ययम्

·       महता [mahatā] = long = महत् (m.) + adjective to कालेन 3/1

·       योगः [yogaḥ] = yoga = योग (m.) + 1/1

·       नष्टः [naṣṭaḥ] = declined = नष्ट (m.) + 1/1

·       परन्तप [parantapa] = the one who inflicts enemies = परन्तप (m.) + 1/1

o   परान् तापयति परन्तपः () ।

o   पर + शस् + तप् + खच्              3.2.39 द्विषत्परयोस्तापेः। ~ खच्

o   पर + मुम् + तप् + अ  6.3.66 अरुर्द्विषदजन्तस्य मुम् । ~ खिति

 

 

Handed down from generation to generation in this way, the kings who were sages know it. (But) with the long lapse of time, O Arjuna, this yoga has declined in the world.

 

 

Sentence 1:

राजर्षयः 1/3 एवम् 0 परम्पराप्राप्तम् 2/1 इमम् 2/1 विदुः III/3

Handed down from generation to generation (परम्पराप्राप्तम् 2/1) in this way (एवम् 0), the kings who were sages (राजर्षयः 1/3) know (विदुः III/3) it (इमम् 2/1).

 

 

Sentence 2:

इह 0 सः 1/1 योगः 1/1 महता 3/1 कालेन 3/1 नष्टः 1/1 परन्तप 8/1 ॥४.२॥

(But) with the long (महता 3/1) lapse of time (कालेन 3/1), O Arjuna (परन्तप 8/1), this (सः 1/1) yoga (योगः 1/1) has declined (नष्टः 1/1) in the world (इह 0).

 

 

एवम् 0 क्षत्रिय-परम्परा-प्राप्तम् 2/1  इमम् 2/1 राजर्षयः 1/3 राजानः 1/3 0 ते 1/3 ऋषयः 1/3 0 राजर्षयः 1/3 विदुः III/3 इमम् 2/1 योगम् 2/1

सः 1/1 योगः 1/1 कालेन 3/1 इह 0 महता 3/1 दीर्घेण 3/1 नष्टः 1/1 विच्छिन्न-संप्रदायः 1/1 संवृत्तः 1/1

हे 0 परन्तप 8/1, आत्मनः 6/1 विपक्ष-भूताः 1/3 पराः 1/3 इति 0 उच्यन्ते III/3, तान् 2/3 शौर्य-तेजोगभस्तिभिः 3/3 भानुः 1/1 इव 0 तापयति III/1 इति 0 परन्तपः 1/1 शत्रु-तापनः 1/1 इत्यर्थः 1/1

2 comments:

  1. In two places I think it should be "has" declined, rather than "his" declined.
    1: In the overall translation: "his" declined in the world.
    and
    2: In Sentence 2: "his" declined (नष्टः 1/1)

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.