Wednesday, January 27, 2016

4th Chapter 13th Sloka

चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४.१३॥

 

cāturvaṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |

tasya kartāramapi māṃ viddhyakartāramavyayam ||4.13||

 

चातुर्वण्यम् 1/1 मया 3/1 सृष्टम् 1/1 गुणकर्मविभागशः 0

तस्य 6/1 कर्तारम् 2/1 अपि 0 माम् 2/1 विद्धि II/1 अकर्तारम् 2/1 अव्ययम् 2/1 ॥४.१३॥

 

 

·       चातुर्वण्यम् [cāturvaṇyam] = the  four-fold grouping of people = चातुर्वण्य (n.) + 1/1

·       मया [mayā] = by me = अस्मद् (pron. m.) + कर्तरि to सृष्टम् 1/1     

·       सृष्टम् [sṛṣṭam] = created = सृष्ट (n.) + 1/1

·       गुणकर्मविभागशः [guṇakarmavibhāgaśaḥ] = a division based on duties and qualities = अव्ययम्

o   गुणश्च कर्म च गुणकर्मणी (ID), तयोः विभागः (division) गुणकर्मविभागः (6T)

o   गुणकर्मविभाग + शस् (by the division of qualities and duties; 5.4.43 सङ्ख्यैकवचनाच्च वीप्सायाम्।)

·       तस्य [tasya] = of that = तद् (pron. n.) + सम्बन्धे to कर्तारम् 6/1

·       कर्तारम् [kartāram] = author = कर्तृ (m.) + objective complement 2/1

·       अपि [api] = even = अव्ययम्

·       माम् [mām] = me = अस्मद् (pron. m.) + कर्मणि to विद्धि 2/1

·       विद्धि [viddhi] = know = विद्  (2P) to know+ लोट्/कर्तरि/II/1

·       अकर्तारम् [akartāram] = non-doer = अकर्तृ (m.) + कर्मणि 2/1

·       अव्ययम् [avyayam] = ever changeless = अव्यय (m.) + कर्मणि 2/1

 

 

The four-fold grouping of people, a division based on duties and qualities, was created by me. Even though I am its author, know me to be a non-doer, ever changeless.

 

 

Sentence 1:

गुणकर्मविभागशः 0 चातुर्वण्यम् 1/1 मया 3/1 सृष्टम् 1/1

The four-fold grouping of people (चातुर्वण्यम् 1/1), a division based on duties and qualities(गुणकर्मविभागशः 0), was created (सृष्टम् 1/1) by me (मया 3/1).

 

Sentence 2:

तस्य 6/1 कर्तारम् 2/1 अपि 0 माम् 2/1 विद्धि II/1 अकर्तारम् 2/1 अव्ययम् 2/1 ॥४.१३॥

Even though (अपि 0) I am its (तस्य 6/1) author (कर्तारम् 2/1), know (विद्धि II/1) me (माम् 2/1) to be a non-doer (अकर्तारम् 2/1), ever changeless (अव्ययम् 2/1).

 

मानुषे 7/1 एव 0 लोके 7/1 वर्णाश्रमादि-कर्म-अधिकारः 1/1, 0 अन्येषु 7/3 लोकेषु 7/3 इति 0 नियमः 1/1 किं-निमित्तः 1/1 ? इति 0

अथवा 0 वर्णाश्रमादि-प्रविभाग-उपेताः 1/3 मनुष्याः 1/3 मम 6/1 वर्त्म 2/1 अनुवर्तन्ते III/3 सर्वशः 0 इत्युक्तम् 1/1 कस्मात् 5/1 पुनः 0 कारणात् 5/1 नियमेन 3/1 तव 6/1 एव 0 वर्त्म 2/1 अनुवर्तन्ते III/3 0 अन्यस्य 6/1 इति 0 ? उच्यते III/1 --

चत्वारः 1/3 एव 0 वर्णाः 1/3 चातुर्वण्यम् 1/1 मया 3/1 ईश्वरेण 3/1 सृष्टम् 1/1 उत्पादितम् 1/1, “ब्राह्मणः 1/3 अस्य 6/1 मुखम् 1/1 आसीत् III/1” इत्यादिश्रुतेः 5/1

गुण-कर्म-विभागशः 0 गुण-विभागशः 0 कर्म-विभागशः 0 0 गुणाः 1/3 सत्त्व-रजस्-तमांसि 1/3

तत्र 0 सात्त्विकस्य 6/1 सत्त्व-प्रधानस्य 6/1 ब्राह्मणस्य 6/1 “शमः 1/1 दमः 1/1 तपः 1/1 (18.42) इत्यादीनि 1/3 कर्माणि 1/3

सत्त्व-उपसर्जन-रजःप्रधानस्य 6/1 क्षत्रियस्य 6/1 शौर्य-तेजःप्रभृतीनि 1/3 कर्माणि 1/3

तम-उपसर्जन-रजःप्रधानस्य 6/1 वैश्यस्य 6/1 कृष्यादीनि 1/3 कर्माणि 1/3

रज-उपसर्जन-तमःप्रधानस्य 6/1 शूद्रस्य 6/1 शुश्रूषा 1/1 एव 0 कर्म 1/1 इति 0 एवम् 0 गुण-कर्म-विभागशः 0 चातुर्वर्ण्यम् 1/1 मया 3/1 सृष्टम् 1/1 इत्यर्थः 1/1

तत् 1/1 0 इदम् 1/1 चातुर्वर्ण्यम् 1/1 0 अन्येषु 7/3 लोकेषु 7/3, अतः 0 मानुषे 7/1 लोके 7/1 इति 0 विशेषणम् 1/1

हन्त 0 तर्हि 0 चातुर्वर्ण्यस्य 6/1 सर्गादेः 6/1 कर्मणः 6/1 कर्तृत्वात् 5/1 तत्फलेन 3/1 युज्यसे II/1, अतः 0 0 त्वम् 1/1 नित्य-मुक्तः 1/1 नित्य-ईश्वरः 1/1 0 इति 0 ? उच्यते III/1यद्यपि 0 माया-संव्यवहारेण 3/1 तस्य 6/1 कर्मणः 6/1 कर्तारम् 2/1 अपि 0 सन्तम् 2/1 माम् 2/1 परमार्थतः 0 विद्धि II/1 अकर्तारम् 2/1 अतः 0 एव 0 अव्ययम् 2/1 असंसारिणम् 2/1 0 माम् 2/1 विद्धि II/1

 

 

2 comments:

  1. Regarding:
    o गुणश्च कर्म च गुणकर्मणी (ID), तयोः विभागः (6T) ।
    Would it be more typical to see in the VV the same word used in the समास, in this case, indeclinable विभागशस्/विभागशः instead of 1/1 विभागः ?

    ReplyDelete
  2. Namaste,
    Though Shankara provides: गुणकर्मविभागशः गुणविभागशः कर्मविभागशश्च ।, in a style of grammatical analysis, I think it is better to break down as shown in the content. (I added an additional line for शस्-प्रत्यय.)
    Though there is an entry of the word विभागशस् in a dictionary, the word is made of विभाग with शस्-प्रत्यय.
    The meaning of शस्-प्रत्यय is "severally, for each one".

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.