Sunday, January 10, 2016

4th Chapter 5th Sloka

श्रीभगवान् उवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४.५॥

śrībhagavān uvāca |
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4.5||

श्रीभगवान् 1/1 उवाच III/1
बहूनि 1/3 मे 6/1 व्यतीतानि 1/3 जन्मानि 1/3 तव 6/1 0 अर्जुन 8/1
तानि 2/3 अहम् 1/1 वेद I/1 सर्वाणि 2/3 0 त्वम् 1/1 वेत्थ II/1 परन्तप 8/1 ॥४.५॥

·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         बहूनि [bahūni] = many = बहु (n.) + 1/3
·         मे [me] = my = अस्मद् (pron. m.) + 6/1
·         व्यतीतानि [vyatītāni] = that which have passed = व्यतीत (n.) + 1/3
·         जन्मानि [janmāni] = births = जन्मन् (n.) + 1/3
·         तव [tava] = your = युष्मद् (pron. m.) + 6/1
·          [ca] = and = अव्ययम्
·         अर्जुन [arjuna] = Arjuna = अर्जुन (m.) + सम्बोधने 1/1
·         तानि [tāni] = them = तद् (pron. n.) + 1/3
·         अहम् [aham] = I = अस्मद् (pron. m.) + 1/1
·         वेद [veda] = I know= विद् (2P) to know + लट्/कर्तरि/I/1
·         सर्वाणि [sarvāṇi] = all = सर्व (pron. n.) + 1/3
·          [na] = not = अव्ययम्
·         त्वम् [tvam] = you = युष्मद् (pron. m.) + 1/1
·         वेत्थ [vettha] = you know= विद् (2P) to know + लट्/कर्तरि/II/1
·         परन्तप [parantapa] = the one who inflicts enemies = परन्तप (m.) + 1/1
o   परान् तापयति परन्तपः () ।
o   पर + शस् + तप् + खच्    3.2.39 द्विषत्परयोस्तापेः। ~ खच्
o   पर + मुम् + तप् + अ       6.3.66 अरुर्द्विषदजन्तस्य मुम् । ~ खिति


Śrī Bhagavān said:
Many births have passed for me and you, O Arjuna! I know them all (whereas) you do not know, O Scorcher of foes!


Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).


Sentence 2:
मे 6/1 तव 6/1 0 बहूनि 1/3 जन्मानि 1/3 व्यतीतानि 1/3 अर्जुन 8/1
Many (बहूनि 1/3) births (जन्मानि 1/3) have passed (व्यतीतानि 1/3) for me (मे 6/1) and ( 0) you (तव 6/1), O Arjuna (अर्जुन 8/1)!


Sentence 3:
अहम् 1/1 तानि 2/3 सर्वाणि 2/3 वेद I/1 त्वम् 1/1 0 वेत्थ II/1 परन्तप 8/1 ॥४.५॥
I (अहम् 1/1) know (वेद I/1) them (तानि 2/3) all (सर्वाणि 2/3) (whereas) you (त्वम् 1/1) do not ( 0) know (वेत्थ II/1), O Scorcher of foes (परन्तप 8/1)!


या 1/1 वासुदेवे 7/1 अनीश्वर-असर्वज्ञ-आशङ्का 1/1 मूर्खाणाम् 6/3, ताम् 2/1 परिहरन् 1/1 श्रीभगवान् 1/1 उवाच III/1, यदर्थः 1/1 हि 0 अर्जुनस्य 6/1 प्रश्नः 1/1
बहूनि 1/3 मे 6/1 मम 6/1 व्यतीतानि 1/3 अतिक्रान्तानि 1/3 जन्मानि 1/3 तव 6/1 0 हे 0 अर्जुन S/1
तानि 2/3 अहम् 1/1 वेद I/1 जाने I/1 सर्वाणि 2/3 0 त्वम् 1/1 वेत्थ II/1 0 जानीषे II/1, धर्म-अधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात् H5/1
अहम् 1/1 पुनः 0 नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावत्वात् H5/1 अनावरण-ज्ञान-शक्तिः 1/1 इति 0 वेद I/1 अहम् 1/1 हे 0 परन्तप S/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.