Monday, February 1, 2016

4th Chapter 21st Sloka

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४.२१॥

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4.21||


निराशीः 1/1 यतचित्तात्मा 1/1 त्यक्तसर्वपरिग्रहः 1/1
शारीरम् 2/1 केवलम् 2/1 कर्म 2/1 कुर्वन् 1/1 0 आप्नोति III/1 किल्बिषम् 2/1 ॥४.२१॥


·         निराशीः [nirāśīḥ] = person who is free of expectations = निराशिष् (m.) + 1/1    
o   निर्गता आशिषः यस्मात् सः निराशीः (115B) । निस् + आशिष् ।
o   आङ् + शास् + क्विप्
+ शिस्          (वा०) आशासः क्वावुपसङ्ख्यानम् ।
+ शिष्          8.3.60 शासिवसिघसीनां च ।
o   निराशिष् + सुँ
निराशिष्                        6.1.68 हल् ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।
निराशिरुँ                        8.2.66 ससजुषो रुँ: (मूर्धन्यत्वम् for स् by 8.3.60 is असिद्धवत्)
निराशीर्             8.2.76 र्वोरुपधाया दीर्घ इकः ।
निराशीः             8.3.15 खरवसानयोर्विसर्जनीयः।
·         यतचित्तात्मा [yatacittātmā] = whose body, mind and senses have been mastered = यतचित्तात्मन् (m.) + 1/1     
o   यतौ चित्तम् = अन्तःकरणं आत्मा = बाह्यकार्यकरणसङ्घातः येन सः यतचित्तात्मा (113B)
·         त्यक्तसर्वपरिग्रहः [tyaktasarvaparigrahaḥ] = who has given up all possessions = त्यक्तसर्वपरिग्रह (m.) + 1/1           
o   त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्वपरिग्रहः (113B)
·         शारीरम् [śārīram] = that sustains the body = शारीर (n.) + adj. to कर्म 2/1
·         केवलम् [kevalam] = only = केवल (n.) + adj. to कर्म 2/1      
·         कर्म [karma] = acion = कर्मन् (n.) + कर्मणि to कुर्वन् 2/1          
·         कुर्वन् [kurvan] = doing = कुर्वत् (m.) + 1/1  
·         [na] = not = अव्ययम्
·         आप्नोति [āpnoti] = gains = आङ् + आपॢ (5P) to gain + लट्/कर्तरि/III/1
·         किल्बिषम् [kilbiṣam] = sin = किल्बिष (m.) + कर्मणि to आप्नोति 2/1      


The person who is free of expectations, whose body, mind and senses have been mastered, who has given up all possessions, doing only acion that sustains the body, does not incur sin.


Sentence 1:
निराशीः 1/1 यतचित्तात्मा 1/1 त्यक्तसर्वपरिग्रहः 1/1
केवलम् 2/1 शारीरम् 2/1 कर्म 2/1 कुर्वन् 1/1 किल्बिषम् 2/1 0 आप्नोति III/1 ॥४.२१॥
The person who is free of expectations (निराशीः 1/1), whose body, mind and senses have been mastered (यतचित्तात्मा 1/1), who has given up all possessions (त्यक्तसर्वपरिग्रहः 1/1), doing (कुर्वन् 1/1) only (केवलम् 2/1) acion (कर्म 2/1) that sustains the body (शारीरम् 2/1), does not ( 0) incur (आप्नोति III/1) sin (किल्बिषम् 2/1).


यः 1/1 पुनः 0 पूर्व-उक्त-विपरीतः 1/1 प्राक् 0 एव 0 कर्म-अरम्भात् 5/1 ब्रह्मणि 7/1 सर्व-अन्तरे 7/1 प्रत्यक्-आत्मनि 7/1 निष्क्रिये 7/1 सञ्जात-आत्म-दर्शनः 1/1 सः 1/1 दृष्ट-अदृष्ट-इष्ट-विषय-आशीर्-विवर्जिततया 3/1 दृष्ट-अदृष्ट-अर्थे 7/1 कर्मणि 7/1 प्रयोजनम् 2/1 अपश्यन् 1/1 ससाधनम् 2/1 कर्म 2/1 सन्न्यस्य 0 शरीर-यात्रा-मात्र-चेष्टः 1/1 यतिः 1/1 ज्ञाननिष्ठः 1/1 मुच्यते III/1 इति 0 एतम् 2/1 अर्थम् 2/1 दर्शयितुम् 0 आह III/1 --
निराशीः 1/1 निर्गताः 1/3 आशिषः 1/3 यस्मात् 5/1 सः 1/1 निराशीः 1/1, यतचित्तात्मा 1/1 चित्तम् 1/1 = अन्तःकरणम् 1/1 आत्मा 1/1 = बाह्य-कार्य-करण-सङ्‍घातः 1/1 तौ 1/2 उभौ 1/2 अपि 0 यतौ 1/2 संयतौ 1/2 येन 3/1 सः 1/1 यतचित्तात्मा 1/1, त्यक्तसर्वपरिग्रहः 1/1 त्यक्तः 1/1 सर्वः 1/1 परिग्रहः 1/1 येन 3/1 सः 1/1 त्यक्तसर्वपरिग्रहः 1/1, शारीरम् 2/1 रीर-स्थिति-मात्र-प्रयोजनम् 2/1, केवलम् 2/1 तत्र 0 अपि 0 अभिमान-वर्जितम् 2/1, कर्म 2/1 कुर्वन् 1/1 0 आप्नोति III/1 0 प्राप्नोति III/1 किल्बिषम् 2/1 अनिष्ट-रूपम् 2/1 पापम् 2/1 धर्मम् 2/1 0 धर्मः 1/1 अपि 0 मुमुक्षोः 6/1 किल्बिषम् 1/1 एव 0 बन्ध-आपादकत्वात् 5/1 तस्मात् 5/1 ताभ्याम् 3/2 मुक्तः 1/1 भवति III/1, संसारात् 5/1 मुक्तः 1/1 भवति III/1 इत्यर्थः 1/1
“शारीरं केवलं कर्म” इति 0 अत्र 0 किम् 0 शरीर-निर्वर्त्यम् (3T) 1/1 शारीरम् 1/1 कर्म 1/1 अभिप्रेतम् 1/1, आहोस्वित् 0 शरीर-स्थिति-मात्र-प्रयोजनम् 1/1 शारीरम् 1/1 कर्म 1/1 इति 0 ? । किम् 0 0 अतः 0 यदि 0 शरीर-निर्वर्त्यम् 1/1 शारीरम् 1/1 कर्म 1/1 यदि 0 वा 0 शरीर-स्थिति-मात्र-प्रयोजनम् 1/1 शारीरम् 1/1 इति 0? उच्यते III/1
यदा 0 शरीर-निर्वर्त्यम् 1/ कर्म 1/1 शारीरम् 1/1 अभिप्रेतम् 1/1 स्यात् III/1, तदा 0 दृष्ट-अदृष्ट-प्रयोजनम् 2/1 कर्म 2/1 प्रतिषिद्धम् 2/1 अपि 0 शरीरेण 3/1 कुर्वन् 1/1 0 अप्नोति III/1 किल्बिषम् 2/1 इति 0 अपि 0 ब्रुवतः 6/1 विरुद्ध-अभिधानम् 1/1 प्रसज्येत III/1 शास्त्रीयम् 2/1 0 कर्म 2/1 दृष्ट-अदृष्ट-प्रयोजनम् 2/1 शरीरेण 3/1 कुर्वन् 1/1 0 अप्नोति III/1 किल्बिषम् 2/1 इति 0 अपि 0 ब्रुवतः 6/1 अप्राप्त-प्रतिषेध-प्रसङ्गः 1/1 “शारीरं कर्म कुर्वन्” इति 0 विशेषणात् 5/1 केवल-शब्द-प्रयोगात् 5/1 0 वाक्-मनस-निर्वर्त्यम् 2/1 कर्म 2/1 विधि-प्रतिषेध-विषयम् 2/1 धर्म-अधर्म-शब्द-वाच्यम् 2/1 कुर्वन् 1/1 प्राप्नोति III/1 किल्बिषम् 2/1 इति 0 उक्तः 1/1 स्यात् III/1 तत्र 0 अपि 0 वाक्-मनसाभ्याम् 3/2 विहित-अनुष्ठान-पक्षे 7/1 किल्बिष-प्राप्ति-वचनम् 1/1 विरुद्धम् 1/1 आपद्येत III/1 प्रतिषिद्ध-सेवा-पक्षे 7/1 अपि 0 भूत-अर्थ-अनुवाद-मात्रम् 1/1 अनर्थकम् 1/1 स्यात् III/1 यदा 0 तु 0 शरीर-स्थिति-मात्र-प्रयोजनम् 1/1 शारीरम् 1/1 कर्म 1/1 अभिप्रेतम् 1/1 भवेत् III/1, तदा 0 दृष्ट-अदृष्ट-प्रयोजनम् 2/1 कर्म 2/1 विधि-प्रतिषेध-शास्त्र-गम्यम् 2/1 शरीर-वाक्-मनस-निर्वर्त्यम् 2/1 (शरीरस्थितिमात्रप्रयोजनात् 5/1 कर्मणः 5/1) अन्यत् 2/1 अकुर्वन् 1/1 तैः 3/3 एव 0 शरीरादिभिः 3/3 शरीर-स्थिति-मात्र-प्रयोजनम् 2/1 केवल-शब्द-प्रयोगात् 5/1 “अहम् 1/1 करोमि I/1 इति 0 अभिमान-वर्जितः 1/1 शरीरादि-चेष्टा-मात्रम् 2/1 लोक-दृष्ट्या 3/1 कुर्वन् 1/1 0 प्राप्नोति III/1 किल्बिषम् 2/1 एवंभूतस्य 6/1 पाप-शब्द-वाच्य-किल्बिष-प्राप्ति-असंभवात् 5/1 किल्बिषम् 2/1 संसारम् 2/1 0 आप्नोति III/1 ज्ञान-अग्नि-दग्ध-सर्व-कर्मत्वात् 5/1 अप्रतिबन्धेन 3/1 मुच्यते III/1 एव 0 इति 0 पूर्व-उक्त-सम्यग्दर्शन-फल-अनुवादः 1/1 एव 0 एषः 1/1 एवम् 0 “शारीरं केवलं कर्म” इति 0 अस्य 6/1 अर्थस्य 6/1 परिग्रहे 7/1 निरवद्यम् 1/1 भवति III/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.