Wednesday, May 27, 2020

7th Chapter 2nd Sloka


ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७.२॥

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ||7.2||

ज्ञानम् 2/1 ते 4/1 अहम् 1/1 सविज्ञानम् 2/1 इदम् 2/1 वक्ष्यामि I/1 अशेषतः 0
यत् 2/1 ज्ञात्वा 0 0 इह 0 भूयः 0 अन्यत् 1/1 ज्ञातव्यम् 1/1 अवशिष्यते III/1 ॥७.२॥
           
·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to वक्ष्यामि 2/1
·       ते [te] = for you = युष्मद् m. + सम्प्रदाने to वक्ष्यामि 4/1
·       अहम् [aham] = I = अस्मद् m. + कर्तरि to वक्ष्यामि 1/1
·       सविज्ञानम् [savijñānam] = along with immediate knowledge = सविज्ञान n. + adj. to ज्ञानम् 2/1
विज्ञानेन सह वर्तते इति सविज्ञानं = ज्ञानम् ।
·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 2/1
·       वक्ष्यामि [vakṣyāmi] = will teach = वच् to tell + लृट्/कर्तरि/I/1
·       अशेषतः [aśeṣataḥ] = without any omission = अव्ययम्
·       यत् [yat] = that which (knowledge) = यद् n. + कर्मणि to ज्ञात्वा 2/1
·       ज्ञात्वा [jñātvā] = having known = अव्ययम्
·       न [na] = not = अव्ययम्
·       इह [iha] = here = अव्ययम्
·       भूयः [bhūyaḥ] = more = अव्ययम्
·       अन्यत् [anyat] = other = अन्य n. + adj. to ज्ञातव्यम् 1/1
·       ज्ञातव्यम् [jñātavyam] = that which is to be known = ज्ञातव्य n. + कर्मणि to अवशिष्यते 1/1
·       अवशिष्यते [avaśiṣyate] = is left = अव + शिष् to leave + लट्/कर्मणि/III/1


I will teach you without any omission, this knowledge, along with immediate knowledge, knowing which there remains nothing else to be known here.

Sentence 1:
I (अहम् 1/1) will teach (वक्ष्यामि I/1) you (ते 4/1) without any omission (अशेषतः 0), this (इदम् 2/1) knowledge (ज्ञानम् 2/1), along with immediate knowledge (सविज्ञानम् 2/1), knowing (ज्ञात्वा 0) which (यत् 2/1) there remains nothing ( 0 भूयः 0 अवशिष्यते III/1) else (अन्यत् 1/1) to be known (ज्ञातव्यम् 1/1) here (इह 0).

तत् 1/1 0 मद्-विषयम् 1/1
ज्ञानम् 2/1 ते 4/1 तुभ्यम् 4/1 अहम् 1/1 सविज्ञानम् 2/1 विज्ञानसहितम् 2/1 स्व-अनुभव-युक्तम् 2/1 इदम् 2/1 वक्ष्यामि I/1 कथयिष्यामि I/1 अशेषतः 0 कार्त्स्न्येन 3/1 । तत् 2/1 ज्ञानम् 2/1 विवक्षितम् 2/1 स्तौति III/1 श्रोतुः 6/1 अभिमुखी-करणाय 4/1यत् 2/1 ज्ञात्वा 0 यत् 2/1 ज्ञानम् 2/1 ज्ञात्वा 0 0 इह 0 भूयः 0 पुनः 0 अन्यत् 1/1 ज्ञातव्यम् 1/1 पुरुषार्थ-साधनम् 1/1 अवशिष्यते III/1 0 अवशिष्टम् 1/1 भवति III/1। इति 0 मत्तत्त्वज्ञः 1/1 यः 1/1 सः 1/1 सर्वज्ञः 1/1 भवति III/1 इत्यर्थः 1/1। अतः 0 विशिष्ट-फलत्वात् 5/1 दुर्लभम् 1/1 ज्ञानम् 1/1
क् ऋ त् स् न् अ + य
क् आर् त् स् न् + य
कार्त्स्न्य

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.