Wednesday, June 3, 2020

7th Chapter 3rd Sloka


मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७.३॥

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7.3||

मनुष्याणाम् 6/3 सहस्रेषु 7/3 कश्चित् 0 यतति III/1 सिद्धये 4/1
यतताम् 6/3 अपि 0 सिद्धानाम् 6/3 कश्चित् 0 माम् 2/1 वेत्ति III/1 तत्त्वतः 0 ॥७.३॥

·       मनुष्याणाम् [manuṣyāṇām] = of people = मनुष्य m. + सम्बन्धे to सहस्रेषु 6/3
·       सहस्रेषु [sahasreṣu] = among thousands = सहस्र n. + निर्धारणे 7/3
·       कश्चित् [kaścit] = a rare person = अव्ययम्
कः + चित्
·       यतति [yatati] = makes effort = यत् (1A) to strive after + लट्/कर्तरि/III/1
(अनुदात्त-इट्-निमित्त-आत्मनेपदत्वस्य अनित्यम्)
·       सिद्धये [siddhaye] = for mokṣa = सिद्धि f. + तदर्थे 4/1
·       यतताम् [yatatām] = among those who are making effort = यतत् (m.) + adj. to सिद्धानाम् 6/3
यत् + शतृ
·       अपि [api] = even= अव्ययम्
·       सिद्धानाम् [siddhānām] = among those seekers = सिद्ध (m.) + निर्धारणे 6/3
·       कश्चित् [kaścit] = a rare person = अव्ययम्
·       माम् [mām] = me = अस्मद् (m.) + कर्मणि to वेत्ति 2/1
·       वेत्ति [vetti] = comes to know = विद् (2P) to know + लट्/कर्तरि/III/1
·       तत्त्वतः [tattvataḥ] = in reality = अव्ययम्
तत्त्व + तस्


Among thousands of people, a rare person makes effort for mokṣa. Even among those seekers making effort, (only) rare person comes to know me in reality.

Sentence 1:
Among thousands (सहस्रेषु 7/3) of people (मनुष्याणाम् 6/3), a rare person (कश्चित् 0) makes effort (यतति III/1) for mokṣa (सिद्धये 4/1).
Sentence 2:
Even (अपि 0) among those seekers (सिद्धानाम् 6/3) making effort (यतताम् 6/3), (only) rare person (कश्चित् 0) comes to know (वेत्ति III/1) me (माम् 2/1) in reality (तत्त्वतः 0).


कथम् 0 इति 0 उच्यते III/1
मनुष्याणाम् 6/3 मध्ये 0 सहस्रेषु 7/3 अनेकेषु 7/3 कश्चित् 0 यतति III/1 प्रयत्नम् 2/1 करोति III/1 सिद्धये 4/1 सिद्ध्यर्थम् 4/1 । तेषाम् 6/3 यतताम् 6/3 सिद्धानाम् 6/3, सिद्धाः 1/3 एव 0 हि 0 ते 1/3 ये 1/3 मोक्षाय 4/1 यतन्ते III/3, तेषाम् 6/3 कश्चित् 0 एव 0 हि 0 माम् 2/1 वेत्ति III/1 तत्त्वतः 0 यथावत् 0



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.