Wednesday, June 10, 2020

7th Chapter 4th Sloka


भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७.४॥

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7.4||

भूमिः 1/1 आपः 1/3 अनलः 1/1 वायुः 1/1 खम् 1/1 मनः 1/1 बुद्धिः 1/1 एव 0 0
अहङ्कारः 1/1 इति 0 इयम् 1/1 मे 6/1 भिन्ना 1/1 प्रकृतिः 1/1 अष्टधा 1/1 ॥७.४॥

·       भूमिः [bhūmiḥ] = earth = भूमि (f.) + प्रातिपदिकार्थे 1/1
·       आपः [āpaḥ] = water = अप् (f.) + प्रातिपदिकार्थे 1/3
·       अनलः [analaḥ] = fire = अनल (m.) + प्रातिपदिकार्थे 1/1
·       वायुः [vāyuḥ] = air = वायु (m.) + प्रातिपदिकार्थे 1/1
·       खम् [kham] = space = (n.) + प्रातिपदिकार्थे 1/1
·       मनः [manaḥ] = mind = मनस् (n.) + प्रातिपदिकार्थे 1/1
·       बुद्धिः [buddhiḥ] = intellect = बुद्धि (f.) + प्रातिपदिकार्थे 1/1
·       एव [eva] = indeed = अव्ययम्
·       च [ca] = and = अव्ययम्
·       अहङ्कारः [ahaṅkāraḥ] = the sense of doership = अहङ्कार (m.) + प्रातिपदिकार्थे 1/1
·       इति [iti] = thus = अव्ययम्
·       इयम् [iyam] = this = इदम् (f.) + प्रातिपदिकार्थे 1/1
·       मे [me] = of mine = अस्मद् (m.) + सम्बन्धे to प्रकृतिः 6/1
·       भिन्ना [bhinnā] = divided = भिन्ना f. + adj. to प्रकृतिः 1/1
·       प्रकृतिः [prakṛtiḥ] = prakṛti = प्रकृति (f.) + प्रातिपदिकार्थे 1/1
·       अष्टधा [aṣṭadhā] = in an eight-fold way = अव्ययम् (5.3.42)



Earth, water, fire, air, space, mind, intellect and indeed the sense of doership – thus this prakṛti of mine is divided in an eight-fold way.

Sentence 1:
Earth (भूमिः 1/1), water (आपः 1/3), fire (अनलः 1/1), air (वायुः 1/1), space (खम् 1/1), mind (मनः 1/1), intellect (बुद्धिः 1/1) and ( 0) indeed (एव 0) the sense of doership (अहङ्कारः 1/1) – thus (इति 0) this (इयम् 1/1) prakṛti (प्रकृतिः 1/1) of mine (मे 6/1) is divided (भिन्ना 1/1) in an eight-fold way (अष्टधा 1/1).


श्रोतारम् 2/1 प्ररोचनेन 3/1 अभिमुखीकृत्य 0 आह III/1
भूमिः 1/1 इति 0 पृथिवी-तन्मात्रम् 1/1 उच्यते III/1, 0 स्थूला 1/1, “भिन्ना प्रकृतिरष्टधाइति 0 वचनात् 5/1 । तथा 0 अप्-आदयः 1/3 अपि 0 तन्मात्राणि 1/3 एव 0 उच्यन्ते III/3आपः 1/3 अनलः 1/1 वायुः 1/1 खम् 1/1 मनः 1/1 इति 0 मनसः 6/1 कारणम् 1/1 अहंकारः 1/1 गृह्यते III/1बुद्धिः 1/1 इति 0 अहंकार-कारणम् 1/1 महत्तत्त्वम् 1/1अहङ्कारः 1/1 इति 0 अविद्या-संयुक्तम् 1/1 अव्यक्तम् 1/1 । यथा 0 विष-संयुक्तम् 1/1 अन्नम् 1/1 विषम् 1/1 इति 0 उच्यते III/1, एवम् 0 अहंकार-वासनावत् 1/1 अव्यक्तम् 1/1 मूल-कारणम् 1/1 अहंकारः 1/1 इति 0 उच्यते III/1, प्रवर्तकत्वात् 5/1 अहंकारस्य 6/1 । अहंकारः 1/1 एव 0 हि 0 सर्वस्य 6/1 प्रवृत्ति-बीजम् 1/1 दृष्टम् 1/1 लोके 7/1इति 0 इयम् 1/1 यथोक्ता 1/1 प्रकृतिः 1/1 मे 6/1 मम 6/1 ईश्वरी 1/1 माया-शक्तिः 1/1 अष्टधा 1/1 भिन्ना 1/1 भेदम् 2/1 आगता 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.