Wednesday, May 4, 2016

6th Chapter 4th Sloka

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥६.४॥

yadā hi nendriyārtheṣu na karmasvanuṣajjate |
sarvasaṅkalpasannyāsī yogārūḍhastadocyate ||6.4||

यदा 0 हि 0 0 इन्द्रियार्थेषु 7/3 0 कर्मसु 7/3 अनुषज्जते III/1
सर्वसङ्कल्पसन्न्यासी 1/1 योगारूढः 1/1 तदा 0 उच्यते III/1 ॥६.४॥

·         यदा [yadā] = when = अव्ययम्
·         हि [hi] = indeed = अव्ययम्
·         [na] = not = अव्ययम्
·         इन्द्रियार्थेषु [indriyārtheṣu] = in the sense objects= इन्द्रियार्थ (m.) + अधिकरणे (विषये) 7/3
o   इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेषु ।
·         [na] = not = अव्ययम्
·         कर्मसु [karmasu] = in actions = कर्मन् (n.) + अधिकरणे (विषये) 7/3
·         अनुषज्जते [anuṣajjate] = is attached = अनु + सस्ज् (1P) to be attached + लट्/कर्तरि/III/1
o   स श् ज् + + ते                        8.4.40 स्तोः श्चुना श्चुः ।
o   स ज् ज् + + ते            8.4.53 झलां जश् झशि ।
o   अनु + षज्जते                   8.3.59 आदेशप्रत्यययोः। (original धातु is षस्ज्)
·         सर्वसङ्कल्पसन्न्यासी [sarvasaṅkalpasannyāsī] = one who has renounced the cause of all desires = सर्वसङ्कल्पसन्न्यासिन् (m.) + कर्मणि to उच्यते 1/1
·         योगारूढः [yogārūḍhaḥ] = one who has renounced the cause of all desires = योगारूढ (m.) + कर्मणि to उच्यते 1/1
·         तदा [tadā] = then = अव्ययम्
·         उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि /III/1


When one is attached neither to sense objects nor to actions, then it is said that (the person) is one who has attained liberation, one who has renounced the cause of all desires.


Sentence 1:
यदा 0 हि 0 इन्द्रियार्थेषु 7/3 0 कर्मसु 7/3 0 अनुषज्जते III/1
तदा 0 सर्वसङ्कल्पसन्न्यासी 1/1 योगारूढः 1/1 उच्यते III/1 ॥६.४॥
When (यदा 0) one is attached (अनुषज्जते III/1) neither ( 0 हि 0) to sense objects (इन्द्रियार्थेषु 7/3) nor ( 0) to actions (कर्मसु 7/3), then (तदा 0) it is said (उच्यते III/1) that (the person) is one who has attained liberation (योगारूढः 1/1), one who has renounced the cause of all desires (सर्वसङ्कल्पसन्न्यासी 1/1).

अथ 0 इदानीम् 0 कदा 0 योगारूढः 1/1 भवति III/1 इति 0 उच्यते III/1
यदा 0 समाधीयमान-चित्तः 1/1 योगी 1/1 हि 0 इन्द्रियार्थेषु 7/3 इन्द्रियाणाम् 6/3 अर्थाः 1/3 शब्दादयः 1/3, तेषु 7/3 इन्द्रियार्थेषु 7/3, कर्मसु 7/3 0 नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु 7/3 प्रयोजन-अभाव-बुद्ध्या 3/1 0 अनुषज्जते III/1 अनुषङ्गम् 2/1 कर्तव्यता-बुद्धिम् 2/1 0 करोति III/1 इत्यर्थः 1/1 सर्वसङ्कल्पसन्न्यासी 1/1 सर्वान् 2/3 संकल्पान् 2/3 इह-अमुत्र-अर्थ-काम-हेतून् 2/3 संन्यसितुम् 0 शीलम् 1/1 अस्य 6/1 इति 0 सर्वसंकल्पसंन्यासी 1/1, योगारूढः 1/1 प्राप्त-योगः 1/1 इत्येतत् 1/1, तदा 0 तस्मिन् 7/1 काले 7/1 उच्यते III/1। “सर्वसंकल्पसंन्यासी 1/1 इति 0 वचनात् 5/1 सर्वान् 2/3 0 कामान् 2/3 सर्वाणि 2/3 0 कर्माणि 2/3 संन्यस्येत् III/1 इत्यर्थः 1/1। संकल्प-मूलाः 1/3 हि 0 सर्वे 1/3 कामाः 1/3“संकल्पमूलः 1/1 कामः 1/1 वै 0 यज्ञाः 1/3 संकल्पसंभवाः 1/3 (मनु 23) काम S/1 जानामि I/1 ते 6/1 मूलम् 2/1 संकल्पात् 5/1 किल 0 जायसे II/1 0 त्वाम् 2/1 संकल्पयिष्यामि I/1 तेन 3/1 मे 6/1 0 भविष्यसि II/1 (महा. शान्ति. 17725)” इत्यादि-स्मृतेः 5/1 सर्वकामपरित्यागे 7/1 0 सर्वकर्मसंन्यासः 1/1 सिद्धः 1/1 भवति III/1, “सः 1/1 यथाकामः 1/1 भवति III/1 तत्क्रतुः 1/1 भवति III/1 यत्क्रतुः 1/1 भवति III/1 तत्कर्म 2/1 कुरुते III/1 (बृ. . 445)” इत्यादि-श्रुतिभ्यः 5/3; “यद्यत् 2/1 हि 0 कुरुते III/1 जन्तुः 1/1 तत्तत् 1/1 कामस्य 6/1 चेष्टितम् 1/1 (मनु. 24)” इत्यादि-स्मृतिभ्यश्च 5/3; न्यायात् 5/1 0 0 हि 0 सर्वसंकल्पसंन्यासे 7/1 कश्चित् 0 स्पन्दितुम् 0 अपि 0 शक्तः 1/1। तस्मात् 5/1 “सर्वसंकल्पसंन्यासी 1/1” इति 0 वचनात् 5/1 सर्वान् 2/3 कामान् 2/3 सर्वाणि 2/3 कर्माणि 2/3 0 त्याजयति III/1 भगवान् 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.