Friday, June 3, 2016

6th Chapter 5th Sloka

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६.५॥

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6.5||

उद्धरेत् III/1 आत्मना 3/1 आत्मानम् 2/1 0 आत्मानम् 2/1 अवसादयेत् III/1
आत्मा 1/1 एव 0 हि 0 आत्मनः 6/1 बन्धुः 1/1 आत्मा 1/1 एव 0 रिपुः 1/1 आत्मनः 6/1 ॥६.५॥

·         उद्धरेत् [uddharet] = May one lift = उद् + धृ (1A) to save, lift up + विधिलिङ्/कर्तरि /III/1
·         आत्मना [ātmanā] = by oneself = आत्मन् (m.) + करणे to उद्धरेत् 3/1
·         आत्मानम् [ātmanam] = oneself = आत्मन् (m.) + कर्मणि to उद्धरेत् 2/1
·         [na] = not = अव्ययम्
·         आत्मानम् [ātmanam] = oneself = आत्मन् (m.) + कर्मणि to अवसादयेत् 2/1
·         अवसादयेत् [avasādayet] = May one destroy = अव + सद् (1P) to be ruined+ णिच् (causative) + विधिलिङ्/कर्तरि /III/1
·         आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·         एव [eva] = alone = अव्ययम्
·         हि [hi] = indeed = अव्ययम्
·         आत्मनः [ātmanaḥ] = of oneself = आत्मन् (m.) + सम्बन्धे to बन्धुः 6/1
·         बन्धुः [bandhuḥ] = benefactor = बन्धु (m.) + complement to आत्मा 1/1
·         आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·         एव [eva] = alone = अव्ययम्
·         रिपुः [ripuḥ] = enemy = रिपु (m.) + complement to आत्मा 1/1
·         आत्मनः [ātmanaḥ] = of oneself = आत्मन् (m.) + सम्बन्धे to रिपुः 6/1


May one lift oneself by oneself, may one not destroy oneself. For, the self alone is one's benefactor (and) the self alone is one's enemy.


Sentence 1:
आत्मना 3/1 आत्मानम् 2/1 उद्धरेत् III/1
May one lift (उद्धरेत् III/1) oneself (आत्मानम् 2/1) by oneself (आत्मना 3/1).


Sentence 2:
आत्मानम् 2/1 0 अवसादयेत् III/1
May one not ( 0) destroy (अवसादयेत् III/1) oneself (आत्मानम् 2/1).


Sentence 3:
आत्मा 1/1 एव 0 हि 0 आत्मनः 6/1 बन्धुः 1/1
The self (आत्मा 1/1) alone (एव 0 हि 0) is one's (आत्मनः 6/1) benefactor (बन्धुः 1/1).


Sentence 4:
आत्मा 1/1 एव 0 आत्मनः 6/1 रिपुः 1/1 ॥६.५॥
The self (आत्मा 1/1) alone (एव 0) is one's (आत्मनः 6/1) enemy (रिपुः 1/1).





यदा 0 एवम् 0 योगारूढः 1/1, तदा 0 तेन 3/1 आत्मा 1/1 उद्धृतः 1/1 भवति III/1 संसारात् 5/1 अनर्थ-व्रातात् 5/1 अतः 0
उद्धरेत् III/1 संसार-सागरे 7/1 निमग्नम् 2/1 आत्मना 3/1 आत्मानम् 2/1 ततः 0 उद् 0 ऊर्ध्वम् 0 हरेत् III/1 उद्धरेत् III/1 । योगारूढताम् 2/1 आपादयेत् III/1 इत्यर्थः 1/1   0 आत्मानम् 2/1 अवसादयेत् III/1 0 अधः 0 नयेत् III/1, 0 अधः 0 गमयेत् III/1 आत्मा 1/1 एव 0 हि 0 यस्मात् 5/1 आत्मनः 6/1 बन्धुः 1/1 0 हि 0 अन्यः 1/1 कश्चित् 0 बन्धुः 1/1 संसार-मुक्तये 7/1 भवति III/1 बन्धुः 1/1 अपि 0 तावत् 0 मोक्षम् 2/1 प्रति 0 प्रतिकूलः 1/1 एव 0, स्नेह-आदि-बन्धन-आयतनत्वात् 5/1 तस्मात् 5/1 युक्तम् 1/1 अवधारणम् 1/1 “आत्मैव ह्यात्मनो बन्धुः” इति 0 आत्मा 1/1 एव 0 रिपुः 1/1 शत्रुः 1/1 यः 1/1 अन्यः 1/1 अपकारी 1/1 बाह्यः 1/1 शत्रुः 1/1 सः 1/1 अपि 0 आत्म-प्रयुक्तः 1/1 एव 0 इति 0 युक्तम् 1/1 एव 0 अवधारणम् 1/1 “आत्मैव रिपुरात्मनः” इति 0



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.