Friday, June 3, 2016

6th Chapter 6th Sloka

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६.६॥

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ||6.6||

बन्धुः 1/1 आत्मा 1/1 आत्मनः 6/1 तस्य 6/1 येन 3/1 आत्मा 1/1 एव 0 आत्मना 3/1 जितः 1/1
अनात्मनः 6/1 तु 0 शत्रुत्वे 7/1 वर्तेत III/1 आत्मा 1/1 एव 0 शत्रुवत् 0 ॥६.६॥

·         बन्धुः [bandhuḥ] = benefactor = बन्धु (m.) + complement to आत्मा 1/1
·         आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·         आत्मनः [ātmanaḥ] = of oneself = आत्मन् (m.) + सम्बन्धे to आत्मा 6/1
·         तस्य [tasya] = of that = तद् (pron. m.) + adjective to आत्मनः 6/1
·         येन [yena] = by whom = यद् (pron. m.) + adjective to आत्मना 6/1
·         आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·         एव [eva] = alone = अव्ययम्
·         आत्मना [ātmanā] = by oneself = आत्मन् (m.) + कर्तरि to जितः 3/1
·         जितः [jitaḥ] = mastered = जित (m.) + complement to आत्मा 1/1
·         अनात्मनः [anātmanaḥ] = for the self who has not mastered oneself = अनात्मन् (m.) + सम्बन्धे to बन्धुः 6/1
·         तु [tu] = whereas = अव्ययम्
·         शत्रुत्वे [śatrutve] = in the status of an enemy = शत्रुत्व (m.) + अधिकरणे to वर्तेत 7/1
·         वर्तेत [varteta] = may remain = वृत् (1A) to remain + विधिलिङ्/कर्तरि /III/1
·         आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to वर्तेत 1/1
·         एव [eva] = alone = अव्ययम्
·         शत्रुवत् [śatruvat] = like an enemy = अव्ययम्


For that (self) who has mastered oneself by oneself, the self alone is a friend of oneself. Whereas, for the self who has not mastered oneself, the self alone would remain in the status of an enemy, like an enemy.

Sentence 1:
तस्य 6/1 आत्मा 1/1 एव 0 आत्मनः 6/1 बन्धुः 1/1 येन 3/1 आत्मना 3/1 आत्मा 1/1 जितः 1/1
For that (self) (तस्य 6/1) who has mastered (जितः 1/1) oneself (आत्मा 1/1) by oneself (येन 3/1 आत्मना 3/1), the self (आत्मा 1/1) alone (एव 0) is a friend (बन्धुः 1/1) of oneself (आत्मनः 6/1).

Sentence 2:
अनात्मनः 6/1 तु 0 आत्मा 1/1 एव 0 शत्रुवत् 0 शत्रुत्वे 7/1 वर्तेत III/1 ॥६.६॥
Whereas (तु 0), for the self who has not mastered oneself (अनात्मनः 6/1), the self (आत्मा 1/1) alone (एव 0) would remain (वर्तेत III/1) in the status of an enemy (शत्रुत्वे 7/1), like an enemy (शत्रुवत् 0).


आत्मा 1/1 एव 0 बन्धुः 1/1 आत्मा 1/1 एव 0 रिपुः 1/1 आत्मनः 6/1 इत्युक्तम् 1/1 तत्र 0 किंलक्षणः 1/1 आत्मा 1/1 आत्मनः 6/1 बन्धुः 1/1, किंलक्षणः 1/1 वा 0 आत्मा 1/1 आत्मनः 6/1 रिपुः 1/1 इत्युच्यते III/1
बन्धुः 1/1 आत्मा 1/1 आत्मनः 6/1 तस्य 6/1, तस्य 6/1 आत्मनः 6/1 सः 1/1 आत्मा 1/1 बन्धुः 1/1 येन 3/1 आत्मा 1/1 आत्मना 3/1 एव 0 जितः 1/1, आत्मा 1/1 कार्यकरणसंघातः 1/1 येन 3/1 वशीकृतः 1/1, जितेन्द्रियः 1/1 इत्यर्थः 1/1 अनात्मनः 6/1 तु 0 अजितात्मनः 6/1 तु 0 शत्रुत्वे 7/1 शत्रुभावे 7/1 वर्तेत III/1 आत्मा 1/1 एव 0 शत्रुवत् 0, यथा 0 अनात्मा 1/1 (बाह्यः) शत्रुः 1/1 आत्मनः 6/1 अपकारी 1/1, तथा 0 आत्मा 1/1 आत्मनः 6/1 अपकारे 7/1 वर्तेत III/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.