Friday, June 3, 2016

6th Chapter 9th Sloka

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६.९॥

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6.9||

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 7/3
साधुषु 7/3 अपि 0 0 पापेषु 7/3 समबुद्धिः 1/1 विशिष्यते III/1 ॥६.९॥

सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु
suhṛd-mitra-ari-udāsīna-madhyastha-dveṣya-bandhuṣu

·         सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु [suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu] = with reference to a benefactor, a friend, an enemy, an acquaintance, an arbitrator, someone who is deserving of dislike, and to a relative = सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धु (m.) + विषये to समबुद्धिः 7/3
o   सुहृद् च मित्रं च अरिः च उदासीनः च मध्यस्थः च द्वेष्यः च बन्धुः च सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धवः (ID), तेषु
·         साधुषु [sādhuṣu] = towards good people = साधु (m.) + विषये to समबुद्धिः 7/3
·         अपि [api] = as = अव्ययम्
·         [ca] = as = अव्ययम्
·         पापेषु [pāpeṣu] = towards those who are given to improper actions = पाप (m.) + विषये to समबुद्धिः 7/3
·         समबुद्धिः [samabuddhiḥ] = who remains unchanged = समबुद्धि (m.) + कर्तरि to विशिष्यते 1/1
o   समा बुद्धिः यस्य सः समबुद्धिः (116B)
·         विशिष्यते [viśiṣyate] = is most exalted = वि + शिष् (7P) to surpass, excel + लट्/कर्मणि/III/1


The one whose vision is the same with reference to a benefactor, a friend, an enemy, an acquaintance, an arbitrator, someone who is deserving of dislike, and to a relative, and even towards good people and those who are given to improper actions, he (or she) is the most exalted.

Sentence 1:
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 7/3 साधुषु 7/3 पापेषु 7/3 अपि 0 0 समबुद्धिः 1/1 विशिष्यते III/1 ॥६.९॥
The one whose vision is the same (समबुद्धिः 1/1) with reference to a benefactor, a friend, an enemy, an acquaintance, an arbitrator, someone who is deserving of dislike, and to a relative (सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 7/3), and ( 0) even (अपि 0) towards good people (साधुषु 7/3) and those who are given to improper actions (पापेषु 7/3), he (or she) is the most exalted (विशिष्यते III/1).



किञ्च
॥६.९॥
सुहृत् इति-आदि-श्लोक-अर्धम् 1/1 एकम् 1/1 पदम् 1/1 सुहृत् 1/1 इति 0 प्रत्युपकारम् 2/1 अनपेक्ष्य 0 उपकर्ता 1/1, मित्रम् 1/1 स्नेहवान् 1/1, अरिः 1/1 शत्रुः 1/1, उदासीनः 1/1 0 कस्यचित् 0 पक्षम् 2/1 भजते III/1, मध्यस्थः 1/1 यः 1/1 विरुद्धयोः 6/2 उभयोः 6/2 हित-एषी 1/1, द्वेष्यः 1/1 आत्मनः 6/1 अप्रियः 1/1, बन्धुः 1/1 संबन्धी 1/1 इत्येतेषु 7/3 साधुषु 7/3 शास्त्र-अनुवर्तिषु 7/3 अपि 0 0 पापेषु 7/3 प्रतिषिद्ध-कारिषु 7/3 सर्वेषु 7/3 एतेषु 7/3 समबुद्धिः 1/1 “कः 1/1 किंकर्मा 1/1” इति 0 अव्यापृत-बुद्धिः 1/1 इत्यर्थः 1/1 विशिष्यते III/1, “विमुच्यते III/1 इति 0 वा 0 पाठान्तरम् 0 योगारूढानाम् 6/3 सर्वेषाम् 6/3 अयम् 1/1 उत्तमः 1/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.