Friday, June 17, 2016

6th Chapter 11th Sloka

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६.११॥

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6.11||

शुचौ 7/1 देशे 7/1 प्रतिष्ठाप्य 0 स्थिरम् 2/1 आसनम् 2/1 आत्मनः 6/1
0 अत्युच्छ्रितम् 2/1 0 अतिनीचम् 2/1 चैलाजिनकुशोत्तरम् 2/1 ॥६.११॥

·         शुचौ [śucau] = in clean = शुचि (m.) + adjective to देशे 7/1
·         देशे [deśe] = in the place = देश (m.) + अधिकरणे to प्रतिष्ठाप्य 7/1
·         प्रतिष्ठाप्य [pratiṣṭhāpya] = having arranged = अव्ययम्
·         स्थिरम् [sthiram] = firm = स्थिर (n.) + adjective to आसनम् 2/1
·         आसनम् [āsanam] = seat = आसन (n.) + कर्मणि to प्रतिष्ठाप्य 2/1
·         आत्मनः [ātmanaḥ] = one’s = आत्मन् (m.) + सम्बन्धे to आसनम् 6/1
·         [na] = not = अव्ययम्
·         अत्युच्छ्रितम् [atyucchritam] = too high = अत्युच्छ्रित (n.) + adjective to आसनम् 2/1
o   अति + उद् + श्रि exceedingly raised + क्त
·         [na] = not = अव्ययम्
·         अतिनीचम् [atinīcam] = too low = अतिनीच (n.) + adjective to आसनम् 2/1
·         चैलाजिनकुशोत्तरम् [cailājinakuśottaram] = a piece of soft cloth, a skin, and a grass mat layered in (reverse) order = चैलाजिनकुशोत्तर (n.) + adjective to आसनम् 2/1
o   चैलम् (that which is made of cloth) अजिनं (skin) कुशाः (grass) उत्तरे यस्मिन् तत् चैलाजिनकुशोत्तरम् (177B)


Having arranged one's seat in a clean place, firm, not too high (and) not too low, (made of) a piece of soft cloth, a skin, and a grass mat layered in (reverse) order ...


Sentence 1:
शुचौ 7/1 देशे 7/1 आत्मनः 6/1 आसनम् 2/1 स्थिरम् 2/1 0 अत्युच्छ्रितम् 2/1 0 अतिनीचम् 2/1 चैलाजिनकुशोत्तरम् 2/1 प्रतिष्ठाप्य 0 ॥६.११॥
Having arranged (प्रतिष्ठाप्य 0) one's (आत्मनः 6/1) seat (आसनम् 2/1) in a clean (शुचौ 7/1) place (देशे 7/1), firm (स्थिरम् 2/1), not ( 0) too high (अत्युच्छ्रितम् 2/1) (and) not ( 0) too low (अतिनीचम् 2/1), (made of) a piece of soft cloth, a skin, and a grass mat layered in (reverse) order (चैलाजिनकुशोत्तरम् 2/1) ...



अथ 0 इदानीम् 0 योगम् 2/1 युञ्जतः 6/1 आसन-आहार-विहार-आदीनाम् 6/3 योग-साधनत्वेन 3/1 नियमः 1/1 वक्तव्यः 1/1, प्राप्तयोगस्य 6/1 लक्षणम् 1/1 तत्फलादि 1/1 0, इत्यतः 0 आरभ्यते III/1 तत्र 0 आसनम् 1/1 एव 0 तावत् 0 प्रथमम् 0 उच्यते III/1 --
शुचौ 7/1 शुद्धे 7/1 विविक्ते 7/1 स्वभावतः 0 संस्कारतः 0 वा 0, देशे 7/1 स्थाने 7/1 प्रतिष्ठाप्य 0 स्थिरम् 2/1 अचलम् 2/1 आत्मनः 6/1 आसनम् 2/1 0 अत्युच्छ्रितम् 2/1 0 अतीव-उच्छ्रितम् 2/1 0 अपि 0 अतिनीचम् 2/1, तत् 2/1 0 चैलाजिनकुशोत्तरम् 2/1 चैलम् 1/1 अजिनम् 1/1 कुशाः 1/3 0 उत्तरे 7/1 यस्मिन् 7/1 आसने 7/1 तत् 1/1 आसनम् 1/1 चैलाजिनकुशोत्तरम् 1/1 पाठक्रमात् 5/1 विपरीतः 1/1 अत्र 0 क्रमः 1/1 चैलादीनाम् 6/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.