Tuesday, April 19, 2016

5th Chapter 24th Sloka



योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५.

yo'ntaḥsukho'ntarārāmastathā'ntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ||5.24||


यः 1/1 अन्तःसुखः 1/1 अन्तरारामः 1/1 तथा 0 अन्तर्ज्योतिः 1/1 एव 0 यः 1/1
सः 1/1 योगी 1/1 ब्रह्मनिर्वाणम् 2/1 ब्रह्मभूतः 1/1 अधिगच्छति III/1 ॥५.


·         यः [yaḥ] = the one who = यद् (pron. m.) + adjective to अन्तःसुखः 1/1
·         अन्तःसुखः [antaḥsukhaḥ] = one whose fulfilment is in oneself = अन्तःसुख (m.) + कर्तरि to (भवति) 1/1
o   अन्तः = आत्मनि सुखं यस्य सः अन्तःसुखः (016B) ।
·         अन्तरारामः [antarārāmaḥ] = one who revels in oneself = अन्तराराम (m.) + कर्तरि to (भवति) 1/1
o   अन्तः = आत्मनि आरामः = आरमणं यस्य सः अन्तरारामः (016B) ।
·         तथा [tathā] = and also = अव्ययम्
·         अन्तर्ज्योतिः  [antarjyotiḥ] = the one whose mind is awake to oneself = अन्तर्ज्योति (m.) + कर्तरि to (भवति) 1/1
o   अन्तः = आत्मनि ज्योतिः = प्रकाशः यस्य सः अन्तर्ज्योतिः (016B) ।
·         एव [eva] = indeed = अव्ययम्
·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to शक्नोति 1/1
·         सः [saḥ] = he = तद् (pron. m.) + adjective to योगी 1/1
·         योगी [yogī] = wise person = योगिन् (m.) + कर्तरि to अधिगच्छति 1/1
·         ब्रह्मनिर्वाणम् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मनिर्वाण (n.) + कर्मणि to अधिगच्छति 2/1
·         ब्रह्मभूतः [brahmabhūtaḥ] = one whose self is Brahman = ब्रह्मभूत (m.) + adjective to योगी 1/1
·         अधिगच्छति [adhigacchati] = अधि + अम् to gain + लट्/कर्तरि/III/1


The one whose fulfilment is in oneself, the one who revels in oneself, the one whose mind is awake to oneself, that wise person alone, whose self is Brahman, gains the freedom which is Brahman.


Sentence 1:
यः 1/1 अन्तःसुखः 1/1 अन्तरारामः 1/1 तथा 0 अन्तर्ज्योतिः 1/1 एव 0 यः 1/1
सः 1/1 योगी 1/1 ब्रह्मनिर्वाणम् 2/1 ब्रह्मभूतः 1/1 अधिगच्छति III/1 ॥५.
The one (यः 1/1) whose fulfilment is in oneself (अन्तःसुखः 1/1), the one who revels in oneself (अन्तरारामः 1/1), the one whose mind is awake to oneself (तथा 0 अन्तर्ज्योतिः 1/1), that (सः 1/1) wise person (योगी 1/1) alone (एव 0), whose self is Brahman (ब्रह्मभूतः 1/1), gains (अधिगच्छति III/1) the freedom which is Brahman (ब्रह्मनिर्वाणम् 2/1).



कथंभूतः 1/1 0 ब्रह्मणि 7/1 स्थितः 1/1 ब्रह्म 2/1 प्राप्नोति III/1 इति 0 आह III/1 भगवान् 1/1
यः 1/1 अन्तःसुखः 1/1 अन्तः 0 आत्मनि 7/1 सुखम् 1/1 यस्य 6/1 सः 1/1 अन्तःसुखः 1/1 (716B)  तथा 0 अन्तः 0 एव 0 आत्मनि 7/1 आरामः 1/1 आरमणम् 1/1 क्रीडा 1/1 यस्य 6/1 सः 1/1 अन्तरारामः 1/1 (716B) तथा 0 एव 0 अन्तः 0 एव 0 आत्मनि 7/1 एव 0 ज्योतिः 1/1 प्रकाशः 1/1 यस्य 6/1 सः 1/1 अन्तर्ज्योतिः 1/1 एव 0 यः 1/1 ईदृशः 1/1 सः 1/1 योगी 1/1 ब्रह्मनिर्वाणम् 2/1 ब्रह्मणि 7/1 निर्वृतिम् 2/1 (7T) मोक्षम् 2/1 इह 0 जीवन् 1/1 एव 0 ब्रह्मभूतः 1/1 सन् 1/1 अधिगच्छति III/1 प्राप्नोति III/1



 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.