Monday, April 11, 2016

5th Chapter 19th Sloka

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५.१९॥

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ||5.19||


इह 0 एव 0 तैः 3/3 जितः 1/1 सर्गः 1/1 येषाम् 6/3 साम्ये 7/1 स्थितम् 1/1 मनः 1/1
निर्दोषम् 1/1 हि 0 समम् 1/1 ब्रह्म 1/1 तस्मात् 5/1 ब्रह्मणि 7/1 ते 1/3 स्थिताः 1/3 ॥५.१९॥


·         इह [iha] = here (in this life) = अव्ययम्
·         एव [eva] = only = अव्ययम्
·         तैः [taiḥ] = by them = तद् (pron. m.) + कर्तरि to जितः 3/3
·         जितः [sargaḥ] = won over = जित (m.) + adjective to सर्गः 1/1
o   जि जये (1P) to conquer + क्त (कर्मणि भूते)
·         सर्गः [sargaḥ] = the creation (the cycle of birth and death) = सर्ग (m.) + कर्तरि to (भवति) 1/1
·         येषाम् [yeṣām] = of them = यद् (pron. m.) + सम्बन्धे to मनः 6/3
·         साम्ये [sāmye] = in the same (that is Brahman)= साम्य (n.) + अधिकरणे to स्थितम् 7/1
·         स्थितम् [sthitam] = rooted = स्थित (n.) + adjective to मनः 1/1
o   ष्ठा गतिनिवृत्तौ (1P) to stay + क्त (कर्तरि)
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to (भवति) 1/1
·         निर्दोषम् [nirdoṣam] = free from any defect = निर्दोष (n.) + adjective to ब्रह्म 1/1
o   निर्गतः दोषः यस्मात् तत् निर्दोषम् (115B) ।
·         हि [hi] = because = अव्ययम्
·         समम् [samam] = the same = सम (n.) + adjective to ब्रह्म 1/1
·         ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्तरि to (भवति) 1/1
·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + हेतौ 5/1
·         ब्रह्मणि [brahmaṇi] = in Brahman = ब्रह्मन् (n.) + अधिकरणे to स्थिताः 7/1
·         ते [te] = they = तद् (pron. m.) + कर्तरि to (भवन्ति) 1/3
·         स्थिताः [sthitāḥ] = abide = स्थित (m.) + complement of ते 1/3
o   ष्ठा गतिनिवृत्तौ (1P) to stay + क्त (कर्तरि)


The cycle of birth and death is won over by those whose mind is rooted in the same (that is Brahman) here itself (in this life). Since Brahman, that is free from any defect, is (always) the same, they (the wise people) abide in Brahman.

Sentence 1:
येषाम् 6/3 मनः 1/1 साम्ये 7/1 स्थितम् 1/1 , तैः 3/3 सर्गः 1/1 इह 0 एव 0 जितः 1/1
The cycle of birth and death (सर्गः 1/1) is won over (जितः 1/1) by those (तैः 3/3) whose (येषाम् 6/3) mind (मनः 1/1) is rooted (स्थितम् 1/1) in the same (that is Brahman) (साम्ये 7/1) here (इह 0) itself (in this life) (एव 0).

Sentence 2:
हि 0 ब्रह्म 1/1 निर्दोषम् 1/1 समम् 1/1, तस्मात् 5/1 ते 1/3 ब्रह्मणि 7/1 स्थिताः 1/3 ॥५.१९॥
Since (हि 0) Brahman (ब्रह्म 1/1), that is free from any defect (निर्दोषम् 1/1), is (always) the same (समम् 1/1), therefore (तस्मात् 5/1) they (the wise people) (ते 1/3) abide (स्थिताः 1/3) in Brahman (ब्रह्मणि 7/1).


ननु 0 अभोज्यान्नाः 1/3 ते 1/3 (पण्डिताः) दोषवन्तः 1/3, “सम-असमाभ्याम् 3/2 विषम-समे 7/1 पूजातः 0 (गौ. स्म. 17.20)” इति 0 स्मृतेः 5/1 0 ते 1/3 दोषवन्तः 1/3 कथम् 0 ? –
इह 0 एव 0 जीवद्भिः 3/3 एव 0 तैः 3/3 समदर्शिभिः 3/3 पण्डितैः 3/3 जितः 1/1 वशीकृतः 1/1 सर्गः 1/1 जन्म 1/1, येषाम् 6/3 साम्ये 7/1 सर्वभूतेषु 7/3 ब्रह्मणि 7/1 समभावे 7/1 स्थितम् 1/1 निश्चलीभूतम् 1/1 मनः 1/1 अन्तःकरणम् 1/1 निर्दोषम् 1/1 यद्यपि 0 दोषवत्सु 7/3 श्वपाकादिषु 7/3 मूढैः कर्तरि to विभाव्यते 3/3 तद्दोषैः हेतौ 3/3 (तेषां श्वपाकानां दोषैः) दोषवत् 0 इव 0 विभाव्यते III/1, तथापि 0 तद्दोषैः 3/3 अस्पृष्टम् 1/1 इति 0 निर्दोषम् 1/1 दोषवर्जितम् 1/1 हि 0 यस्मात् 5/1; 0 अपि 0 स्व-गुण-भेद-भिन्नम् 1/1, निर्गुणत्वात् 5/1 चैतन्यस्य 6/1 वक्ष्यति III/1 0 भगवान् 1/1 इच्छादीनाम् 6/3 क्षेत्रधर्मत्वम् 1/1, “अनादित्वान्निर्गुणत्वात् (गीता 13.31)” इति 0 0 0 अपि 0 अन्त्याः 1/3 विशेषाः 1/3 आत्मनः 6/1 भेदकाः 1/3 सन्ति III/3, प्रतिशरीरम् 0 तेषाम् 6/3 सत्त्वे 7/1 प्रमाण-अनुपपत्तेः 5/1 अतः 0 समम् 1/1 ब्रह्म 1/1 एकम् 0 0 तस्मात् 5/1 ब्रह्मणि 7/1 एव 0 ते 1/3 स्थिताः 1/3 तस्मात् 0 0 दोष-गन्ध-मात्रम् 1/1 अपि 0 तान् 2/3 स्पृशति III/1, देहादि-संघात-आत्म-दर्शन-अभिमान-अभावात् 5/1 तेषाम् 6/3 देहादि-संघात-आत्म-दर्शन-अभिमानवद्-विषयम् 1/1 तु 0 तत् 1/1 सूत्रम् 1/1 समासमाभ्यां विषमसमे पूजातः (गौ. स्मृ. 17.20)” इति 0, पूजा-विषयत्वेन 3/1 विशेषणात् 5/1 दृश्यते III/1 हि 0ब्रह्मवित् 1/1 षडङ्गवित् 1/1 चतुर्वेदवित् 1/1इति 0 पूजा-दानादौ 7/1 गुण-विशेष-संबन्धः 1/1 कारणम् 1/1 ब्रह्म 1/1 तु 0 सर्व-गुण-दोष-संबन्ध-वर्जितम् 1/1 इति 0 अतः 0 ब्रह्मणि ते स्थिताःइति 0 युक्तम् 1/1 कर्मविषयम् 1/1 0 “समासमाभ्याम्” इत्यादि 1/1 इदम् 1/1 तु 0 सर्वकर्मसंन्यास-विषयम् 1/1 प्रस्तुतम् 1/1, “सर्वकर्माणि मनसा (गीता 5.13)” इत्यारभ्य 0 आध्याय-परिसमाप्तेः 5/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.