Monday, April 18, 2016

5th Chapter 22nd Sloka



ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५.२२॥

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5.22||


ये 1/3 हि 0 संस्पर्शजाः 1/3 भोगाः 1/3 दुःखयोनयः 1/3 एव 0 ते 1/3
आद्यन्तवन्तः 1/3 कौन्तेय 8/1 0 तेषु 7/3 रमते III/1 बुधः 1/1 ॥५.२२॥


·         ये [ye] = those = यद् (pron. m.) + adjective to भोगाः 1/3
·         हि [hi] = indeed = अव्ययम्
·         संस्पर्शजाः [saṃsparsajāḥ] = that are born of contact (between the sense organs and desirable objects) = संस्पर्सज (m.) + adjective to भोगाः 1/3
o   संस्पर्शेभ्यः जायन्ते = संस्पर्श + जन् + ड
·         भोगाः [bhogāḥ] = enjoyments = भोग (m.) + कर्तरि to (भवन्ति) 1/3
·         दुःखयोनयः [duḥkhayonayaḥ] = the sources of pain = दुःखयोनिः (m.) + complement to भोगाः 1/3
·         एव [eva] = alone = अव्ययम्
·         ते [te] = they are = तद् (pron. m.) + adjective to दुःखयोनयः 1/3
·         आद्यन्तवन्तः [ādyantavantaḥ] = that which have a beginning and an end= आद्यन्तवत् (m.) + complement to भोगाः 1/3
·         कौन्तेय [kaunteya] = O son of Kuntī = कौन्तेय (m.) + सम्बोधने 1/1
·         [na] = not = अव्ययम्
·         तेषु [teṣu] = in them = तद् (pron. m.) + अधिकरणे (विषये) to रमते 7/3
·         रमते [ramate] = revel = रम् (1A) to revel + लट्/कर्तरि/III/1
·         बुधः [budhaḥ] = the wise = बुध (m.) + कर्तरि to रमते 1/1


Because those enjoyments that are born of contact (between the sense organs and desirable objects) are the sources of pain alone, and have a beginning and an end, O son of Kuntī, the wise person does not revel in them.


Sentence 1:
ये 1/3 हि 0 संस्पर्शजाः 1/3 भोगाः 1/3 ते 1/3 दुःखयोनयः 1/3 आद्यन्तवन्तः 1/3 एव 0
कौन्तेय 8/1 बुधः 1/1 तेषु 7/3 0 रमते III/1 ॥५.२२॥
Because (हि 0) those (ये 1/3) enjoyments (भोगाः 1/3) that are born of contact (between the sense organs and desirable objects) (संस्पर्शजाः 1/3) are the (ते 1/3) sources of pain (दुःखयोनयः 1/3) alone (एव 0), and have a beginning and an end (आद्यन्तवन्तः 1/3), O son of Kuntī (कौन्तेय 8/1), the wise person (बुधः 1/1) does no t ( 0) revel (रमते III/1) in them (तेषु 7/3).



अयम् 1/1 0 श्रेयोमार्गप्रतिपक्षी 1/1 कष्टतमः 1/1 दोषः 1/1 सर्व-अनर्थ-प्राप्ति-हेतुः 1/1 दुर्निवारः 1/1 0 इति 0 तत्परिहारे 7/1 यत्न-आधिक्यम् 1/1 कर्तव्यम् 1/1 इति 0 आह III/1 भगवान् 1/1
शक्नोति III/1 उत्सहते III/1 इह 0 एव 0 जीवन् 1/1 एव 0 यः 1/1 सोढुम् 0 प्रसहितुम् 0  प्राक् 0 पूर्वम् 0 शरीर-विमोक्षणात् 5/1 0 मरणात् 5/1 इत्यर्थः 1/1 मरण-सीमा-करणम् 1/1 जीवतः 6/1 अवश्यंभावी 1/1 हि 0 कामक्रोधोद्भवः 1/1 वेगः 1/1 अनन्त-निमित्तवान् 1/1 हि 0 सः 1/1 इति 0 यावत् 0 मरणम् 1/1 तावत् 0 0 विश्रम्भणीयः 1/1 इत्यर्थः 1/1 कामः 1/1 इन्द्रिय-गोचर-प्राप्ते 7/1 इष्टे 7/1 विषये 7/1 श्रूयमाणे 7/1 स्मर्यमाणे 7/1 वा 0 अनुभूते 7/1 सुख-हेतौ 7/1 या 1/1 गर्धिः 1/1 तृष्णा 1/1 सः 1/1 कामः 1/1 क्रोधः 1/1 0 आत्मनः 6/1 प्रतिकूलेषु 7/3 दुःखहेतुषु 7/3 दृश्यमानेषु 7/3 श्रूयमाणेषु 7/3 स्मर्यमाणेषु 7/3 वा 0 यः 1/1 द्वेषः 1/1 सः 1/1 क्रोधः 1/1 तौ 1/2 काम-क्रोधौ 1/2 उद्भवः 1/1 यस्य 6/1 वेगस्य 6/1 सः 1/1 कामक्रोधोद्भवः 1/1 वेगः 1/1 रोमाञ्चन-प्रहृष्ट-नेत्र-वदन-आदि-लिङ्गः 1/1 अन्तःकरण-प्रक्षोभ-रूपः 1/1 कामोद्भवः 1/1 वेगः 1/1 गात्रप्रकम्प-प्रस्वेद-संदष्टोष्ठपुट-रक्तनेत्र-आदि-लिङ्गः 1/1 क्रोधोद्भवः 1/1 वेगः 1/1 तम् 2/1 कामक्रोधोद्भवम् 2/1 वेगम् 2/1 यः 1/1 उत्सहते III/1 प्रसहते III/1 सोढुम् 0 प्रसहितुम् 0, सः 1/1 युक्तः 1/1 योगी 1/1 सुखी 1/1 0 इह 0 लोके 7/1 नरः 1/1
 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.