Saturday, April 9, 2016

1st Chapter - prayer & उपोद्घातभाष्यम्



Prayer:
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
nārāyaṇaḥ paro'vyaktādaṇḍamavyaktasambhavam |
aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī ||
           
Nārāyaṇa is above (as an अधिष्ठान) the unmanifest. The ब्रह्माण्ड (total universe) is originated from the unmanifest. Inside the ब्रह्माण्ड, there are these lokas, spheres of experience, and this earth.
[पदच्छेदः]
नारायणः 1/1 परः 1/1 अव्यक्तात् 5/1 अण्डम् 1/1 अव्यक्तसम्भवम् 1/1
अण्डस्य 6/1 अन्तः 0 तु 0 इमे 1/3 लोकाः 1/3 सप्तद्वीपा 1/1 0 मेदिनी 1/1
[अन्वयः]
नारायणः 1/1 अव्यक्तात् 5/1 परः 1/1 (भवति III/1) । अण्डम् 1/1 अव्यक्तसम्भवम् 1/1 (भवति III/1) । अण्डस्य 6/1 अन्तः 0 तु 0 इमे 1/3 लोकाः 1/3 सप्तद्वीपा 1/1 0 मेदिनी 1/1 (भवन्ति III/3) ॥
Nārāyaṇa is (नारायणः 1/1) above (as an अधिष्ठान) (परः 1/1) the unmanifest (अव्यक्तात् 5/1). The ब्रह्माण्ड (total universe) is (अण्डम् 1/1) originated from the unmanifest (अव्यक्तसम्भवम् 1/1). Inside (अन्तः 0) the ब्रह्माण्ड (अण्डस्य 6/1), there are indeed (तु 0) these (इमे 1/3) lokas (लोकाः 1/3), spheres of experience, and ( 0) this earth (सप्तद्वीपा 1/1 मेदिनी 1/1).

·         नारायणः [nārāyaṇaḥ] = Nārāyaṇa (name of the lord) = नारायण (m.) + 1/1
o   न रीयते नश्यति इति नरः जीवः । that which does not perish is नर, Jīva.
o   नरः एव नारः (स्वार्थे)।
o   नाराणाम् of human beings अयणः resort नारायणः (6T) ईश्वरः ।
·         परः [paraḥ] = above = पर (pron.) m. + 1/1
·         अव्यक्तात् [avyaktāt] = than unmanifest, माया = अव्यक्त m. + विभक्ते 5/1
·         अण्डम् [aṇḍam] = the entire प्रपञ्च, ब्रह्माण्ड = अण्ड (n.) + 1/1
·         अव्यक्तसम्भवम् [avyaktasambhavam] = born of अव्यक्त = अव्यक्तसम्भव n. + 1/1
o   अव्यक्तः unmanifest सम्भवः the origin यस्य तत् अव्यक्तसम्भवम् (116B) ।
·         अण्डस्य [aṇḍasya] = of the entire प्रपञ्च = अण्ड n. + सम्बन्धे to अन्तः 6/1
·         अन्तः [antaḥ] = inside = अन्तर् + अव्ययम्
o   प्रातिपदिक is अन्तर्, ending with र्, रेफान्त.
·         तु [tu] = whereas = अव्ययम्
·         इमे [ime] = these = इदम् (pron.) m. + adjective to लोकाः 1/3
·         लोकाः [lokāḥ] = worlds = लोक (m.) + 1/3
·         सप्तद्वीपा [saptadvīpā] = that which has seven islands = सप्तद्वीपा (f.) + 1/1
o   सप्त seven द्वीपाः islands यस्यां in which सा सप्तद्वीपा (117B) ।
·         [ca] = and = अव्ययम्
·         मेदिनी [medinī] = the earth = मेदिनी (f.) + 1/1


Nārāyaṇa is the अधिष्ठान of the unmanifest. The entire प्रपञ्च is born of the unmanifest. In the entire प्रपञ्च there are all लोकs and this earth.

उपोद्घात-भाष्यम् Introduction
सः 1/1 भगवान् 1/1 सृष्ट्वा 0 इदम् 2/1 जगत् 2/1, तस्य 6/1 0 स्थितिम् 2/1 चिकीर्षुः 1/1, मरीच्यादीन् 2/3 अग्रे 7/1 सृष्ट्वा 0 प्रजापतीन् 2/3, प्रवृत्तिलक्षणम् 2/1 धर्मम् 2/1 ग्राहयामास III/1 वेदोक्तम् 2/1
That Bhagavān, having created this jagat, in order to sustain this jagat, creating प्रजापतिs such as मरीचि first, introducedवैदिककर्म, the धर्म characterized by साधन and साध्य.
ततः 0 अन्यान् 2/3 III/1 सनक-सनन्दनादीन् 2/3 उत्पाद्य III/1, निवृत्ति-लक्षणम् 2/1 धर्मम् 2/1 ज्ञान-वैराग्य-लक्षणम् 2/1 ग्राहयामास III/1
Then, having created सनक and सनन्दन etc, Bhagavān introduced the धर्म characterized by the pursuit of knowledge and वैराग्य.
द्विविधः 1/1 हि 0 वेदोक्तः 1/1 धर्मः 1/1, प्रवृत्तिलक्षणः 1/1 निवृत्तिलक्षणः 1/1 0
वैदिकधर्म, way of life, is two-fold: pursuit of कर्म, and pursuit of knowledge.
जगतः 6/1 स्थितिकारणम् 1/1 प्राणिनाम् 6/3 साक्षात् 0 अभ्युदय-निःश्रेयसहेतुः 1/1 यः 1/1 सः 1/1 धर्मः ब्राह्मणाद्यैः 3/3 वर्णिभः 3/3 आश्रमिभिः 3/3 0 श्रेयोर्थिभिः 3/3 अनुष्ठीयमानः 1/1
The cause for sustenance of jagat, which is directly the cause for अभ्युदय, relative good, and निःश्रेयस, absolute good, for all beings, is that धर्म which is pursued by ब्राह्मण etc., people who follow duty, वर्ण-आश्रम structure, and those who want good ends.
दीर्घेण 3/1 कालेन 3/1 अनुष्ठातॄणाम् 6/3 काम-उद्भवात् 5/1 हीयमान-विवेक-विज्ञान-हेतुकेन 3/1 अधर्मेण 3/1 अभिभूयमाने S7/1 धर्मे S7/1, प्रवर्धमाने S7/1 0 अधर्मे S7/1, जगतः 6/1 स्थितिम् 2/1 परिपिपालयिषुः 1/1 सः 1/1 आदिकर्ता 1/1 नारायणाख्यः 1/1 विष्णुः 1/1 भौमस्य 6/1 ब्रह्मणः 6/1 ब्राह्मणत्वस्य 6/1 रक्षण-अर्थम् 0 देवक्याम् 7/1 वसुदेवात् 5/1 अंशेन 3/1 कृष्णः 1/1 किल 0 सम्बभूव III/1
After a long time, when धर्म is overwhelmed by अधर्म caused by declined discriminative capacity due to greed and passion, and when अधर्म is ruling, that Viṣṇu, desirous of keeping धर्म going, the original cause both निमित्त and उपादान, one who is known as नारायण, for the sake of protecting the Veda and ब्राह्मण, as the son of देवकी and वसुदेव, कृष्ण was born.
ब्राह्मणत्वस्य 6/1 हि 0 रक्षणे S7/1 रक्षितः 1/1 स्यात् III/1 वैदिकः 1/1 धर्मः 1/1, तदधीनत्वात् 5/1 वर्ण-आश्रम-भेदानाम् 6/3
Because when the way of life for ब्राह्मण is protected, वैदिकधर्म is protected since duty-based society is dependent on ब्राह्मण.
सः 1/1 0 भगवान् 1/1 ज्ञान-ऐश्वर्य-शक्ति-बल-वीर्य-तेजोभिः 3/3 सदा 0 सम्पन्नः 1/1 त्रिगुणात्मिकाम् 2/1 स्वाम् 2/1 मायाम् 2/1 मूल-प्रकृतिम् 2/1 वशीकृत्य 0, अजः 1/1 अव्ययः 1/1 भूतानाम् 6/3 ईश्वरः 1/1 नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः 1/1 अपि 0 सन् 1/1, स्वमायया 3/1 देहवान् 1/1 इव 0 जातः 1/1 इव 0 0 लोकानुग्रहम् 2/1 कुर्वन् 1/1 इव 0 लक्ष्यते III/1
And that Bhagavān, being always endowed with all virtues in full measure, keeping his own māyā, the principal cause in the form of three guṇa under his control, even though being अज, unborn, अव्यय, not subject to declining, ईश्वर of all, is seen as though assuming body by his own māyā, as though being born, as though blessing the लोक.
स्वप्रयोजन-अभावे S7/1 अपि 0 भूत-अनुजिघृक्षया 3/1 वैदिकम् 2/1 धर्म-द्वयम् 2/1 अर्जुनाय 4/1 शोक-मोह-महोदधौ 7/1 निमग्नाय 4/1 उपदिदेश III/1, गुणाधिकैः 3/3 हि 0 गृहीतः 1/1 अनुष्ठीयमानः 1/1 0 धर्मः 1/1 प्रचयम् 2/1 गमिष्यति III/1 इति 0
When there is absence of personal interest, by desiring to bless the being, Bhagavān taught the two-fold वैदिकधर्म to अर्जुन, who is drawn in the ocean of sorrow and ignorance because धर्म known, valued, and practiced by exalted people will grow.
तम् 2/1 धर्मम् 2/1 भगवता 3/1 यथोपदिष्टम् 2/1 वेदव्यासः 1/1 सर्वज्ञः 1/1 भगवान् 1/1 गीताख्यैः 3/3 सप्तभिः 3/3 श्लोकशतैः 3/3 उपनिबबन्ध III/1
Veda Vyāsa, who is सर्वज्ञ and Bhagavān himself, presented that two-fold धर्म exactly as Bhagavān taught with 700 ślokas known as Gītā.
तत् 1/1 इदम् 1/1 गीता-शास्त्रम् 1/1 समस्त-वेद-अर्थ-सार-सङ्ग्रह-भूतम् 1/1 दुर्विज्ञेय-अर्थम् 1/1
That is this गीताशास्त्र, where essence of the whole Vedas is made into one place, whose vision is not easily understood.
तद्-अर्थ-आविष्करणाय 4/1 अनेकैः विवृत-पद-पदार्थ-वाक्यार्थ-न्यायम् 2/1 अपि 0 अत्यन्त-विरुद्ध-अनेक-अर्थवत्त्वेन 3/1  लौकिकैः 3/3 गृह्यमाणम् 2/1 उपलभ्य 0 अहम् 1/1 विवेकतः 0 अर्थ-निर्धारण-अर्थम् 0 सङ्क्षेपतः 0 विवरणम् 2/1 करिष्यामि I/1
In order to reveal that meaning, the word, meaning of the word, the meaning of the sentence and logical reasoning of the गीताशास्त्र are expounded by many, and understood by people as extreme contradiction. Having seeing this confusion, after analyzing discriminately, for ascertaining the vision, I will write explanation briefly.
तस्य 6/1 अस्य 6/1 गीताशास्त्रस्य 6/1 सङ्क्षेपतः 0 प्रयोजनम् 1/1 परम् 1/1 निःश्रेयसम् 1/1 सहेतुकस्य 6/1 संसारस्य 6/1 अत्यन्त-उपरम-लक्षणम् 1/1
Briefly presenting, प्रयोजन of गीताशास्त्र is the absolute good characterized by the total resolution of संसार, life of becoming by being a wanting person, along with its cause.
तत् 1/1 0 सर्व-कर्म-संन्यास-पूर्वकात् 5/1 आत्म-ज्ञान-निष्ठा-रूपात् 5/1 धर्मात् 5/1 भवति III/1
That प्रयोजन is by the धर्म in the form of clear knowledge of the self, preceded by renunciation of entire कर्म by the knowledge.
तथा 0 इमम् 2/1 एव 0 गीतार्थम् 2/1 धर्मम् 2/1 उद्दिश्य 0 भगवता 3/1 एव 0 उक्तम् 1/1 — “सः 1/1 हि 0 धर्मः 1/1 सुपर्याप्तः 1/1 ब्रह्मणः 6/1 पद-वेदने 7/1” (अश्व. १६-१२) इति 0 अनुगीतासु 7/3
In the same manner only, keeping this vision of गीता in mind, this is said in अनुगीता by भगवान् – “in gaining the gold of Brahman, that धर्म is very much adequate”.
तत्र 0 एव 0 0 उक्तम् 1/1 — “ 0 एव 0 धर्मी 1/1 0 0 अधर्मी 1/1 0 0 एव 0 हि 0 शुभाशुभी 1/1“ (अश्व. १९-७) “यः 1/1 स्यात् III/1 एकासने 7/1 लीनः 1/1 तूष्णीम् 0 किञ्चित् 0 (2/1) अचिन्तयन् 1/1 (अश्व. १९-१) ॥ इति 0 ज्ञानम् 1/1 सन्न्यास-लक्षणम् 1/1” (अश्व. ४३-२६) इति 0 0
In that अनुगीता itself, this is said – “(the wise man is) not the one who has धर्म or अधर्म, nor the one who has पुण्य or पाप”, “the one who is in one seat (Brahman), remains in resolution, does not think anything (because everything is Brahman)”, and also “the knowledge characterized by renunciation”.
इह 0 अपि 0 0 अन्ते 7/1 उक्तम् 1/1 अर्जुनाय 4/1 – “सर्वधर्मान् 2/3 परित्यज्य 0 माम् 2/1 एकम् 2/1 शरणम् 2/1 व्रज II/1 (भ. गी. १८-६६) इति 0
Here (in Bhagavadgītā) also, it is said at the end – “giving up all the धर्म, take recourse to me, who is not separate from you”.
अभ्युदयार्थः 1/1 अपि 0 यः 1/1 प्रवृत्ति-लक्षणः 1/1 धर्मः 1/1 वर्णान् 2/3 आश्रमान् 2/3 0 उद्दिश्य 0 विहितः 1/1, सः 1/1 देवादि-स्थान-प्राप्ति-हेतुः 1/1 अपि 0 सन् 1/1, ईश्वर-अर्पण-बुद्ध्या 3/1 अनुष्ठीयमानः 1/1 सत्त्वशुद्धये 4/1 भवति III/1 फल-अभिसन्धि-वर्जितः 1/1
Even though it is meant for limited ends, the धर्म characterized by प्रवृत्ति, pursuit of कर्म, enjoined in keeping with वर्ण and आश्रम, and even though it is the cause for gaining the status of देव etc., if it is pursuit by ईश्वर-अर्पण-बुद्धि, being free from the attachment to the immediate result, it can be for अन्तःकरणसुद्धि.
शुद्धसत्त्वस्य 6/1 0 ज्ञान-निष्ठा-योग्यता-प्राप्ति-द्वारेण 3/1 ज्ञान-उत्पत्ति-हेतुत्वेन 3/1 0 निःश्रेयस-हेतुत्वम् 2/1 अपि 0 प्रतिपद्यते III/1
For the one whose mind is purified (by this धर्म), through gaining the fitness for clear knowledge, as the cause for the rise of knowledge, this धर्म also gains the cause for मोक्ष.
तथा 0 0 इमम् 2/1 अर्थम् 2/1 अभिसन्धाय 0 वक्ष्यति III/1 — “ब्रह्मणि 7/1 आधाय 0 कर्माणि 2/3” (गी. ५-१०) योगिनः 1/3 कर्म 2/1 कुर्वन्ति III/3 सङ्गम् 2/1 त्यक्त्वा 0 आत्मशुद्धये 4/1” (गी. ५-११) इति 0 0
In the same manner, keeping this meaning in view, भगवान् will tell “offering acitons to Īśvara, (one who performs action is not touched by pāpa)”, “giving up the attachment, karma-yogins perform action for the sake of अन्तःकरणशुद्धि”.
इमम् 2/1 द्विप्रकारम् 2/1 धर्मम् 2/1 निःश्रेयस-प्रयोजनम् 2/1, परमार्थ-तत्त्वम् 2/1 0 वासुदेवाख्यम् 2/1 परम् 2/1 ब्रह्म 2/1 अभिधेयभूतम् 2/1 विशेषतः 0 अभिव्यञ्जयत् 1/1 विशिष्ट-प्रयोजन-सम्बन्ध-अभिधेयवत् 1/1 गीता-शास्त्रम् 1/1
Making known clearly this two-fold धर्म, which is meant for मोक्ष, and also the ultimate truth, which is called वासुदेव, para-brahman, which is to be understood, this गीता-शास्त्र has distinct result, connection, and subject matter.
यतः 0 तदर्थ-विज्ञाने 7/1 समस्त-पुरुषार्थ-सिद्धिः 1/1, अतः 0 तद्-विवरणे 7/1 यत्नः 1/1 क्रियते III/1 मया 3/1
When this meaning of गीता-शास्त्र is well understood, there will be the accomplishment of entire पुरुषार्थ. Therefore, in expounding गीता-शास्त्र, the effort is made by me.



You can practice chanting with me -

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.