Tuesday, April 19, 2016

5th Chapter 25th Sloka

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५.२५॥

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5.25||


लभन्ते III/3 ब्रह्मनिर्वाणम् 2/1 ऋषयः 1/3 क्षीणकल्मषाः 1/3
छिन्नद्वैधाः 1/3 यतात्मानः 1/3 सर्वभूतहिते 7/1 रताः 1/3 ॥५.२५॥


·         लभन्ते [labhante] = लभ् to gain + लट्/कर्तरि/III/3
·         ब्रह्मनिर्वाणम् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मनिर्वाण (n.) + कर्मणि to अधिगच्छति 2/1
·         ऋषयः [ṛṣayaḥ] = sages = ऋषि (m.) + कर्तरि to लभन्ते 1/3
·         क्षीणकल्मषाः [kṣīṇakalmaṣāḥ] = ones whose impurities have been destroyed = क्षीणकल्मष (m.) + adjective to ऋषयः 1/3
o   क्षीणाः कल्मषाः पापादिदोषाः येषां ते क्षीणकल्मषाः (116B) ।
·         छिन्नद्वैधाः [chinnadvaidhāḥ] = ones whose doubts have been resolved = छिन्नद्वैध (m.) + adjective to ऋषयः 1/3
o   छिन्नाः द्वैधाः संशयाः येषां ते छिन्नद्वैधाः (116B) ।
·         यतात्मानः [yatātmānaḥ] = ones who have self mastery = यतात्मन् (m.) + adjective to ऋषयः 1/3
o   यतानि इन्द्रियाणि येषां ते यतात्मानः (116B) ।
·         सर्वभूतहिते [sarvabhūtahite] = in the good of all beings = सर्वभूतहित (m.) + अधिकरणे to रताः 7/1
o   सर्वेषां भूतानां हितः सर्वभूतहितः (6T), तस्मिन् ।
·         रताः [ratāḥ] = ones who are happily engaged = रत (m.) + adjective to ऋषयः 1/3


Sages whose impurities have been destroyed, whose doubts have been resolved, who have self mastery (and) who are happily engaged in the good of all beings, gain liberation.


Sentence 1:
ऋषयः 1/3 क्षीणकल्मषाः 1/3 छिन्नद्वैधाः 1/3 यतात्मानः 1/3 सर्वभूतहिते 7/1 रताः 1/3 ब्रह्मनिर्वाणम् 2/1 लभन्ते III/3 ॥५.२५॥

Sages (ऋषयः 1/3) whose impurities have been destroyed (क्षीणकल्मषाः 1/3), whose doubts have been resolved (छिन्नद्वैधाः 1/3), who have self mastery (यतात्मानः 1/3) (and) who are happily engaged (रताः 1/3) in the good of all beings (सर्वभूतहिते 7/1), gain (लभन्ते III/3) liberation (ब्रह्मनिर्वाणम् 2/1).




किञ्च
लभन्ते III/3 ब्रह्मनिर्वाणम् 2/1 मोक्षम् 2/1 ऋषयः 1/3 सम्यग्दर्शिनः 1/3 संन्यासिनः 1/3 क्षीणकल्मषाः 1/3 क्षीणपापाः 1/3 निर्दोषाः 1/3 छिन्नद्वैधाः 1/3 छिन्नसंशयाः 1/3 यतात्मानः 1/3 संयतेन्द्रियाः 1/3 सर्वभूतहिते 7/1 रताः 1/3 सर्वेषाम् 6/3 भूतानाम् 6/3 हिते 7/1 आनुकूल्ये 7/1 रताः 1/3 अहिंसकाः 1/3 इत्यर्थः 1/1
 







No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.