Tuesday, October 8, 2019

6th Chapter 35th Sloka


श्रीभगवानुवाच ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥६.३५॥

śrībhagavānuvāca |
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyena ca gṛhyate ||6.35||

श्रीभगवान् 1/1 उवाच III/1
असंशयम् 1/1 महाबाहो S/1 मनः 1/1 दुर्निग्रहम् 1/1 चलम् 1/1
अभ्यासेन 3/1 तु 0 कौन्तेय S/1 वैराग्येन 3/1 0 गृह्यते III/1 ॥६.३५॥

·         श्रीभगवान् [śrībhagavān] = Śrī bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·         उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·         असंशयम् [asaṃśayam] = no doubt = असंशय n. + कर्तरि to (भवति) 1/1
·         महाबाहो [mahābāho] = the mighty armed = महाबाहु (m.) + सम्बुद्धौ 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to (भवति) 1/1
·         दुर्निग्रहम् [durnigraham] = diffucult to master = दुर्निग्रह n. + S.C. to मनः 1/1
·         चलम् [calam] = agitated = चल n. + S.C. to मनः 1/1
·         अभ्यासेन [abhyāsena] = by practice = अभ्यास (m.) + हेतौ 3/1
·         तु [tu] = but = अव्ययम्
·         कौन्तेय [kaunteya] = the son of Kuntī = कौन्तेय (m.) + सम्बुद्धौ 1/1
·         वैराग्येन [vairāgyena] = by objectivity = वैराग्य (m.) + हेतौ 3/1
·         [ca] = and = अव्ययम्
·         गृह्यते [gṛhyate] = is mastered = ग्रह् (9P) to grasp + लट्/कर्मणि/III/1


Śrī bhagavān said;
No doubt, Arjuna, the mighty armed! The mind is agitated and diffucult to master. Kaunteya! But, it is mastered by practice and objectivity.

Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
No doubt (असंशयम् 1/1), Arjuna, the mighty armed (महाबाहो S/1)! The mind (मनः 1/1) is agitated (चलम् 1/1) and diffucult to master (दुर्निग्रहम् 1/1).
Sentence 3:
Kaunteya (कौन्तेय S/1)! But (तु 0), it is mastered (गृह्यते III/1) by practice (अभ्यासेन 3/1) and ( 0) objectivity (वैराग्येन 3/1).


एवम् 0 (चञ्चलं प्रमाथि, etc) एतत् 1/1 (मनः 1/1) यथा 0 ब्रवीषि II/1 (in the previous śloka)
असंशयम् 1/1 0 अस्ति III/1 संशयः 1/1 मनः 1/1 दुर्निग्रहम् 1/1 चलम् 1/1 इति 0 अत्र 0 अधिकरणे to संशयः हे 0 महाबाहो S/1 किंतु 0 अभ्यासेन 3/1 तु 0 अभ्यासः 1/1 नाम 0 चित्तभूमौ 7/1 (विषये) कस्यांचित् 0 समान-प्रत्यय-आवृत्तिः 1/1 चित्तस्य 6/1 वैराग्येन 3/1 वैराग्यम् 1/1 नाम 0 दृष्ट-अदृष्ट-इष्ट-भोगेषु 7/3 दोष-दर्शन-अभ्यासात् 5/1 वैतृष्ण्यम् 1/1 तेन 3/1 0 वैराग्येण 3/1 गृह्यते III/1 विक्षेपरूपः 1/1 प्रचारः 1/1 चित्तस्य 6/1 एवम् 0 तत् 1/1 मनः 1/1 गृह्यते III/1 निगृह्यते III/1 निरुध्यते III/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.