Friday, May 15, 2015

2nd Chapter 35th Sloka

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२.३५॥

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2.35||

भयात् 5/1 रणात् 5/1 उपरतम् 2/1 मंस्यन्ते III/3 त्वाम् 2/1 महारथाः 1/3
येषाम् 6/3 0 त्वम् 1/1 बहुमतः 1/1 भूत्वा 0 यास्यसि II/1 लाघवम् 2/1 ॥२.३५॥

·         भयात् [bhayāt] = because of fear= भय (n.) + हेतौ 5/1
·         रणात् [raṇāt] = from the battle= रण (n.) + अपादाने 5/1
·         उपरतम् [uparatam] = retreated= उपरत (m.) + adj. to त्वाम्  2/1
·         मंस्यन्ते [maṃsyante] = (they) will think = मन् (4A) to think + लृट्/कर्तरि/III/3
·         त्वाम् [tvām] = you = युष्मद् (pron. m.) + कर्मणि to मंस्यन्ते 2/1
·         महारथाः [mahārathāḥ] = great warriors = महारथ (m.) + कर्तरि to मंस्यन्ते 1/3
·         येषाम् [yeṣām] = of them = यद् (m.) + 6/3
·         [ca] = and = अव्ययम्
·         त्वम् [tvam] = you = युष्मद् (pron. m.) + 1/1
·         बहुमतः [bahumataḥ] = highly esteemed = बहुमत (m.) + 1/1
·         भूत्वा [bhūtvā] = having been = अव्ययम्
·         यास्यसि [yāsyasi] = (you) will gain = या (2P) to gain + लृट्/कर्तरि/II/1
·         लाघवम् [lāghavam] = lightness = लाघव (n.) + 2/1
o   लघोः भावः लाघवम्
o   लघु + अण् = लाघो + = लाघव् +

The great warriors will consider you as having retreated from the battle due to fear. And you, having been so highly esteemed by them, will fall in their esteem.


Sentence 1:
महारथाः 1/3 त्वाम् 2/1 भयात् 5/1 रणात् 5/1 उपरतम् 2/1 मंस्यन्ते III/3
The great warriors (महारथाः 1/3) will consider (मंस्यन्ते III/3) you (त्वाम् 2/1) as having retreated (उपरतम् 2/1) from the battle (रणात् 5/1) due to fear (भयात् 5/1).

Sentence 2:
त्वम् 1/1 0 येषाम् 6/3 बहुमतः 1/1 भूत्वा 0 लाघवम् 2/1 यास्यसि II/1 ॥२.३५॥
And ( 0) you (त्वम् 1/1), having been (भूत्वा 0) so highly esteemed (बहुमतः 1/1) by them (येषाम् 6/3), will fall (यास्यसि II/) in their esteem (लाघवम् 2/1).


अथ 0 त्वम् 1/1 इमम् 2/1 धर्म्यम् 2/1 सङ्ग्रामम् 2/1 0 करिष्यसि II/1 चेत् 0
ततः 0 स्वधर्मम् 2/1 कीर्तिम् 2/1 0 हित्वा 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३३॥
But (अथ 0) if (चेत् 0) you (त्वम् 1/1) refuse to engage ( 0 करिष्यसि II/1) in this (इमम् 2/1) war (सङ्ग्रामम् 2/1) which is in keeping with dharma (धर्म्यम् 2/1), then (ततः 0), forfeiting (हित्वा 0) your own duty (स्वधर्मम् 2/1) and ( 0) honour (कीर्तिम् 2/1), you will incur (अवाप्स्यसि II/1) pāpa (पापम् 2/1).


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.