Tuesday, May 19, 2015

2nd Chapter 38th Sloka

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२.३८॥

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2.38||

सुखदुःखे 2/2 समे 2/2 कृत्वा 0 लाभालाभौ 2/2 जयाजयौ 2/2
ततः 0 युद्धाय 4/1 युज्यस्व II/1 0 एवम् 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३८॥

·         सुखदुःखे [sukhaduḥkhe] = pleasure and pain = सुखदुःख (n.) + कर्मणि to कृत्वा  2/2
o   सुखं च दुःखं च सुखदुःखे । इतरेतरद्वन्द्वसमासः
·         समे [same] = same = सम (n.) + objective compliment 2/2
·         कृत्वा [kṛtvā] = having made = अव्ययम्
o   कृ to win + त्वा
·         लाभालाभौ [lābhālābhau] = gain and loss = लाभालाभ (m.) + कर्मणि to कृत्वा  2/2
o   लाभः च अलाभः च लाभालाभौ । इतरेतरद्वन्द्वसमासः
·         जयाजयौ [jayājayau] = victory and defeat = जयाजय (m.) + कर्मणि to कृत्वा  2/2
o   लाभः च अलाभः च लाभालाभौ । इतरेतरद्वन्द्वसमासः
·         ततः [tataḥ] = than that = अव्ययम्
o   तद् + तसिल् (5th case meaning)
·         युद्धाय [yuddhāya] = for the battle = युद्ध (n.) + 4/1
·         युज्यस्व [uttiṣṭha] = (you) prepare = युज् (4A) to concentrate the mind + लोट्/कर्तरि/II/1
·         [na] = not = अव्ययम्
·         एवम् [evam] = in this manner = अव्ययम्
·         पापम् [pāpam] = undesired result = पाप (n.) + कर्मणि to अवाप्स्यसि 2/1
·         अवाप्स्यसि [avāpsyasi] = (you) will gain = अव + आप् (5P) to gain + लृट्/कर्तरि/II/1


Taking pleasure and pain, gain and loss, victory and defeat to be the same, prepare for battle. Thus you will incur no pāpa.


Sentence 1:
सुखदुःखे 2/2 लाभालाभौ 2/2 जयाजयौ 2/2 समे 2/2 कृत्वा 0 ततः 0युद्धाय 4/1 युज्यस्व II/1
Taking (कृत्वा 0) pleasure and pain (सुखदुःखे 2/2), gain and loss (लाभालाभौ 2/2), victory and defeat (जयाजयौ 2/2) to be the same (समे 2/2), then (ततः 0) prepare (युज्यस्व II/1) for battle (युद्धाय 4/1).

Sentence 2:
0 एवम् 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३८॥
Thus (एवम् 0) you will incur (अवाप्स्यसि II/1) no ( 0) pāpa (पापम् 2/1).


तत्र 0 युद्धम् 1/1 स्वधर्मम् 1/1 इति 0 एवम् 0 युध्यमानस्य 6/1 उपदेशम् 2/1 इमम् 2/1 शृणु II/1
सुखदुःखे 2/2 समे 2/2 तुल्ये 2/2 कृत्वा 0, राग-द्वेषौ 2/2 अकृत्वा 0 इति 0 एतत् 1/1 । तथा 0 लाभालाभौ 2/2 जयाजयौ 2/2 0 समौ 2/2 कृत्वा 0 ततः 0 युद्धाय 4/1 युज्यस्व II/1 घटस्व II/1 0 एवम् 0 युद्धम् 2/1 कुर्वन् 1/1 पापम् 2/1 अवाप्स्यसि II/1 । इति 0 एषः 1/1 उपदेशः 1/1 प्रासङ्गिकः 1/1 ॥ ३८ ॥



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.