Tuesday, May 19, 2015

2nd Chapter 37th Sloka

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२.३७॥

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2.37||

हतः 1/1 वा 0 प्राप्स्यसि II/1 स्वर्गम् 2/1 जित्वा 0 वा 0 भोक्ष्यसे II/1 महीम् 2/1
तस्मात् 5/1 उत्तिष्ठ II/1 कौन्तेय S/1 युद्धाय 4/1 कृतनिश्चयः 1/1 ॥२.३७॥

·         हतः [hataḥ] = destroyed = हत (m.) + 1/1
o   हन् (2P) to kill + क्त (object of the aciton of the past)
= one who has been killed
·         वा [] = or = अव्ययम्
·         प्राप्स्यसि [prāpsyasi] = (you) will gain = प्र + आप् (5P) to gain + लृट्/कर्तरि/II/1
·         स्वर्गम् [svargam] = heaven = स्वर्ग (n.) + कर्मणि 2/1
·         जित्वा  [jitvā] = having conquired = अव्ययम्
o   जि to win + त्वा (having ..ed)
·         वा [] = or = अव्ययम्
·         भोक्ष्यसे [bhokṣyase] = (you) will enjoy = भुज् (7U) to enjoy + लृट्/कर्तरि/II/1
·         महीम् [mahīm] = the world = मही (f.) + कर्मणि 2/1
·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + हेतौ 5/1
·         उत्तिष्ठ [uttiṣṭha] = (you) get up = उद् स्था (1P) to stand up + लोट्/कर्तरि/II/1
·         कौन्तेय  [kaunteya] = son of Kuntī = कौन्तेय  (m.) + सम्बोधने 1/1
o   कुन्त्याः अपत्यं पुमान् कौन्तेयः ।
o   कुन्ती + ङस् + ढक्
·         युद्धाय [yuddhāya] = for the battle = युद्ध (n.) + 4/1
·         कृतनिश्चयः [kṛtaniścayaḥ] = one who has made up his mind = कृतनिश्चय (m.) + adj. to अर्जुन 1/1
o   कृतः निश्चयः येन सः कृतनिश्चयः । बहुव्रीहिसमासः 113B


Destroyed, you will gain heaven, victorious, you will enjoy the world. Therefore, O! Son of Kuntī, get up, having resolved to fight!


Sentence 1:
हतः 1/1 वा 0 स्वर्गम् 2/1 प्राप्स्यसि II/1 जित्वा 0 वा 0 महीम् 2/1 भोक्ष्यसे II/1
Destroyed (हतः 1/1), you will gain (प्राप्स्यसि II/1) heaven (स्वर्गम् 2/1), victorious (जित्वा 0), you will enjoy (भोक्ष्यसे II/1) the world (महीम् 2/1).

Sentence 2:
तस्मात् 5/1 युद्धाय 4/1 कृतनिश्चयः 1/1 उत्तिष्ठ II/1 कौन्तेय S/1 ॥२.३७॥
Therefore (तस्मात् 5/1), O! Son of Kuntī (कौन्तेय S/1), get up (उत्तिष्ठ II/1), having resolved (कृतनिश्चयः 1/1) to fight (युद्धाय 4/1)!



युद्धे 7/1 पुनः 0 क्रियमाणे 7/1 कर्ण-आदिभिः 3/3
हतः 1/1 वा 0 प्राप्स्यसि II/1 स्वर्गम् 2/1, हतः 1/1 सन् 1/1 स्वर्गम् 2/1 प्राप्स्यसि II/1जित्वा 0 वा 0 कर्ण-आदीन् 2/3 शूरान् 2/3 भोक्ष्यसे II/1 महीम् 2/1 । उभयथा 0 अपि 0 तव 6/1 लाभः 1/1 एव 0 इति 0 अभिप्रायः 1/1 । यतः 0 एवम् 0 तस्मात् 5/1 उत्तिष्ठ II/1 कौन्तेय S/1 युद्धाय 4/1 कृतनिश्चयः 1/1 जेष्यामि I/1 शत्रून् 2/3, मरिष्यामि I/1 वा 0इति 0 निश्चयम् 2/1 कृत्वा 0 इत्यर्थः 1/1 ॥ ३७ ॥





No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.