Friday, May 29, 2015

2nd Chapter 40th Sloka

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२.४०॥

nehābhikramanāśo'sti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt ||2.40||

0 इह 0 अभिक्रमनाशः 1/1 अस्ति III/1 प्रत्यवायः 1/1 0 विद्यते III/1
स्वल्पम् 1/1 अपि 0 अस्य 6/1 धर्मस्य 6/1 त्रायते III/1 महतः 5/1 भयात् 5/1 ॥२.४०॥

·         [na] = not = अव्ययम्
·         इह  [iha] = in this = अव्ययम्
·         अभिक्रमनाशः [abhikramanāśaḥ] = waste of effort = अभिक्रमनाश (m.) + 1/1
अभिक्रमस्य नाशः (6T)
·         अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1
·         प्रत्यवायः [pratyavāyaḥ] = production of opposite results = प्रत्यवाय (m.) + 1/1
·         [na] = not = अव्ययम्
·         विद्यते [vidyate] = is = विद् (4A) to be + लट्/कर्तरि/III/1
·         स्वल्पम् [svalpam] = little = स्वल्प (n.) + 1/1
·         अपि [api] = even = अव्ययम्
·         अस्य [asya] = of this = इदम् (pron. m.) + 6/1
·         धर्मस्य [dharmasya] = of dharma = धर्म (m.) + 6/1
·         त्रायते [trāyate] = protects = त्रै (1A) to protect + लट्/कर्तरि/III/1
·         महतः [mahataḥ] = from great = महत् (n.) + adjective to भयात् 5/1
·         भयात् [bhayāt] = fear = भय (n.) + अपादाने 5/1

In this, there is no waste of effort, nor are the opposite results produced. Even very little of this karma-yoga protects one from great fear.

Sentence 1:
इह 0 अभिक्रमनाशः 1/1 0 अस्ति III/1
In this (इह 0), there is no ( 0 अस्ति III/1) waste of effort (अभिक्रमनाशः 1/1).

Sentence 2:
प्रत्यवायः 1/1 0 विद्यते III/1
There are no ( 0 विद्यते III/1) opposite results (प्रत्यवायः 1/1).

Sentence 3:
अस्य 6/1 धर्मस्य 6/1 स्वल्पम् 1/1 अपि 0 महतः 5/1 भयात् 5/1 त्रायते III/1 ॥२.४०॥
Even (अपि 0) very little (स्वल्पम् 1/1) of this (अस्य 6/1) karma-yoga (धर्मस्य 6/1) protects (त्रायते III/1) one from great (महतः 5/1) fear (भयात् 5/1).

किञ्च 0 अन्यत् 1/1
0 इह 0 मोक्ष-मार्गे 7/1 कर्म-योगे 7/1 अभिक्रम-नाशः 1/1 अभिक्रमणम् 1/1 = अभिक्रमः 1/1 = प्रारम्भः 1/1 तस्य 6/1 (अभिक्रमस्य) नाशः1/1 0 अस्ति III/1 यथा 0 कृष्य-आदेः 6/1 योग-विषये 7/1 प्रारम्भस्य 6/1 0 अनैकान्तिक-फलत्वम् 1/1 इत्यर्थः 1/1 किञ्च 0 0 अपि 0 चिकित्सावत् 0 प्रत्यवायः 1/1 विद्यते III/1 भवति III/1 किन्तु 0 स्वल्पम् 1/1 अपि 0 अस्य 6/1 धर्मस्य 6/1 योगधर्मस्य 6/1 अनुष्ठितम् 1/1 त्रायते III/1 रक्षति III/1 महतः 5/1 भयात् 5/1 संसार-भयात् 5/1 जन्म-मरणादि-लक्षणात् 5/1

           

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.