Sunday, July 28, 2024

9th Chapter 6th Sloka

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९.६ ॥

 

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |

tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 9.6 ||

 

यथा 0 आकाशस्थितः 1/1 नित्यम् 0 वायुः 1/1 सर्वत्रगः 1/1 महान् 1/1

तथा 0 सर्वाणि 1/3 भूतानि 1/3 मत्स्थानि 1/3 इति 0 उपधारय II/1 ॥ ९.६ ॥

 

 

·       यथा [yathā] = just as = अव्ययम्

·       आकाशस्थितः [ākāśasthitaḥ] = that which exists in space = + 1/1

·       नित्यम् [nityam] = always = अव्ययम्

·       वायुः [vāyuḥ] = air = + 1/1

·       सर्वत्रगः [sarvatragaḥ] = that which goes everywhere = + 1/1

·       महान् [mahān] = vast = + 1/1 ।

·       तथा [tathā] = similarly = अव्ययम्

·       सर्वाणि [sarvāṇi] = all = + 1/3

·       भूतानि [bhūtāni] = beings = भूत (n.) + कर्तरि to [भवन्ति] 1/3

·       मत्स्थानि [matsthāni] = those who exist in me = मत्स्थ n. + S.C. to भूतानि 1/3

·       इति [iti] = = अव्ययम्

·       उपधारय [upadhāraya] = may you understand = + II/1

 

 

Just as the vast air, which goes everywhere, always exists in space, similarly, may you understand that all beings exist in me.

 

Sentence 1:

यथा 0 महान् 1/1 वायुः 1/1 नित्यम् 0 सर्वत्रगः 1/1 आकाशस्थितः 1/1,

तथा 0 सर्वाणि 1/3 भूतानि 1/3 मत्स्थानि 1/3 इति 0 उपधारय II/1 ॥ ९.६ ॥

Just as (यथा 0) the vast (महान् 1/1) air (वायुः 1/1), which goes everywhere (सर्वत्रगः 1/1), always (नित्यम् 0) exists in space (आकाशस्थितः 1/1), similarly (तथा 0), may you understand (उपधारय II/1) that (इति 0) all (सर्वाणि 1/3) beings (भूतानि 1/3) exist in me (मत्स्थानि 1/3).

 

 

यथोक्तेन श्लोकद्वयेन उक्तम् अर्थं दृष्टान्तेन उपपादयन् आह

यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधारय विजानीहि ॥ ६ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.