Wednesday, July 31, 2024

9th Chapter 9th Sloka

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९.९ ॥

 

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |

udāsīnavadāsīnamasaktaṃ teṣu karmasu || 9.9 ||

 

0 0 माम् 2/1 तानि 1/3 कर्माणि 1/3 निबध्नन्ति III/3 धनञ्जय S/1

उदासीनवत् 0 असीनम् 2/1 असक्तम् 2/1 तेषु 7/3 कर्मसु 7/3 ॥ ९.९ ॥

 

·       [na] = do not = अव्ययम्

·       [ca] = and = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to निबध्नन्ति 2/1

·       तानि [tāni] = these = तद् n. + adj. कर्माणि to 1/3

·       कर्माणि [karmāṇi] = karmas = कर्मन् (n.) + कर्तरि to निबध्नन्ति 1/3

·       निबध्नन्ति [nibadhnanti] = bind = नि + बन्ध् (9P) to bind + लट्/कर्तरि/III/3

o   6.4.24 अनिदितां हल उपधायाः क्ङिति ।

·       धनञ्जय [dhanañjaya] = Dhanañjaya = धनञ्जय (m.) + सम्बोधने 1/1

·       उदासीनवत् [udāsīnavat] = as though indifferent = अव्ययम्

·       असीनम् [asīnam] = seated = असीन m. + adj. to माम् 2/1

·       असक्तम् [asaktam] = unconnected = असक्त m. + adj. to माम् 2/1

·       तेषु [teṣu] = with reference to these = तद् n. + adj. to कर्मसु 7/3

·       कर्मसु [karmasu] = karmas = कर्मन् (n.) + अधिकरणे 7/3

 

 

Dhanañjaya! These karmas do not bind me who is seated as though indifferent, who is unconnected with reference to these karmas.

 

Sentence 1:

0 0 तानि 1/3 कर्माणि 1/3 उदासीनवत् 0 असीनम् 2/1 तेषु 7/3 कर्मसु 7/3 असक्तम् 2/1 माम् 2/1 निबध्नन्ति III/3 धनञ्जय S/1 ॥ ९.९ ॥

Dhanañjaya (धनञ्जय S/1)! These (तानि 1/3) karmas (कर्माणि 1/3) do not ( 0 0) bind (निबध्नन्ति III/3) me (माम् 2/1) who is seated (असीनम् 2/1) as though indifferent (उदासीनवत् 0), who is unconnected (असक्तम् 2/1) with reference to these (तेषु 7/3) karmas (कर्मसु 7/3).

 

 

तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति, इदम् आह भगवान्

माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय । तत्र कर्मणां असम्बन्धित्वे कारणमाह उदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम् , आत्मनः अविक्रियत्वात् , असक्तं फलासङ्गरहितम् , अभिमानवर्जितम् अहं करोमिइति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च असम्बन्धकारणम् , अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इत्यभिप्रायः ॥ ९ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.